उदीयमानसूर्याय व्रतिन्यः महिलाः अर्घ्यं समर्पितवत्यः
प्रयागराजः, 28 अक्टूबरमासः (हि.स.)। विश्वप्रसिद्धप्रयागराजे त्रिवेणीसंगमस्य विभिन्नघाटेषु मङ्गलवासरे भगवन्सूर्यदेवाय अर्घ्यं दत्त्वा व्रतिन्यः महिलाः स्वकुटुम्बेन सह छठीमइयाः पूजनं आचरितवन्तः। सुरक्षा हेतु महिला-आरक्षकाः जल-आरक्षकाः च श्रद्धालूनां
उदीयमान सूर्य को अर्घ्य देते श्रद्धालुओं का छाया चित्र


छठ पर्व पर भगवान सूर्यदेव को अर्घ्य देती ब्रतीय महिलाओं का छाया चित्र


प्रयागराजः, 28 अक्टूबरमासः (हि.स.)। विश्वप्रसिद्धप्रयागराजे त्रिवेणीसंगमस्य विभिन्नघाटेषु मङ्गलवासरे भगवन्सूर्यदेवाय अर्घ्यं दत्त्वा व्रतिन्यः महिलाः स्वकुटुम्बेन सह छठीमइयाः पूजनं आचरितवन्तः। सुरक्षा हेतु महिला-आरक्षकाः जल-आरक्षकाः च श्रद्धालूनां सुरक्षा कर्तुं तत्र नियुक्ताः आसन्। आस्थायाः महापर्वे छठपूजायां संगमप्रदेशस्य विभिन्नघाटेषु पारम्परिकगानस्य ‘उगहोसूरुजदेवभईलअर्घकेबेर’ इत्यस्य गुंजनं आसीत्। हजाराः महिलाः उदितसूर्यदेवताय अर्घ्यं अर्पयित्वा रात्रि सम्पूर्णं छठमातायाः आराधनां कुर्वन्ति स्म। मङ्गलवासरे प्रातःकालं उदितसूर्यदेवताय अर्घ्यं प्रदत्त्वा पूजनार्चना सम्पन्ना।

आरक्षक्- उपायुक्तः नगरः मनीषकुमारशाण्डिल्यः उक्तवान् यत् आस्थायाः महापर्वे छठपूजायाः सुरक्षितसम्पादनाय गङ्गा-यमुनायोर्यद्वारेषु श्रद्धालूनां सुरक्षा हेतु जल-आरक्षकदलानि, महिलाः रक्षणाय महिला-आरक्षकबलं च तत्र तैनातम्। अपरं च सीसीटीवी-कैमरेण सतत् निगराणि क्रियन्ते स्म।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता