मंत्रिमंडलोपवेशनम्- रबी 2025-26 तमाय वर्षाय फोस्फेटिक एवं पोटाशिक उर्वरकेषु पोषक तत्व आधारिता अनुदानप्रतिशताय सहमता
नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिना अध्यक्षतायां केन्द्रमन्त्रिमण्डले मङ्गलवासरे उर्वरकविभागस्य प्रस्तावे अनुमोदनं कृतम्, यस्य अन्तर्गते रबि-ऋतौ २०२५–२६ तमे वर्षे फॉस्फेटिक्-पोटाशिक्-उर्वरकाणां पोषकतत्त्वाधारित-निधिसहाय्य
कैबिनेट के फैसलों की जानकारी देते हुए केन्द्रीय मंत्री अश्विनी वैष्णव


नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिना अध्यक्षतायां केन्द्रमन्त्रिमण्डले मङ्गलवासरे उर्वरकविभागस्य प्रस्तावे अनुमोदनं कृतम्, यस्य अन्तर्गते रबि-ऋतौ २०२५–२६ तमे वर्षे फॉस्फेटिक्-पोटाशिक्-उर्वरकाणां पोषकतत्त्वाधारित-निधिसहाय्यदराः (Nutrient Based Subsidy rates) निश्चिताः।

सूचनाप्रसारणमन्त्री अश्विनिवैष्णवः मङ्गलवासरे राष्ट्रियमाध्यमकेन्द्रे आयोजिते पत्रकारसम्मेलने उक्तवान् यत् रबि २०२५–२६ तमे वर्षस्य अनुमानितबजटीयआवश्यकता प्रायः ₹३७,९५२.२९ कोट्यः भविष्यति, या खरीफ् २०२५ तः प्रायः ₹७३६ कोटिभिः अधिका अस्ति।

सरकारेण डाइ-अमोनियम-फॉस्फेट् (DAP) तथा NPKS (नाइट्रोजन-फॉस्फोरस-पोटाश-सल्फर) इत्येतेषां ग्रेडानां सहितानां फॉस्फेटिक्-पोटाशिक्-उर्वरकाणां कृते निधिसहाय्यं दास्यते, येन कृषकाः एते उर्वरकान् सुलभतया च न्यूनमूल्येन च प्राप्नुयुः।

तेन उक्तं यत् अस्य निर्णयस्य फलस्वरूपेण कृषकानां कृते सुलभे च उचितमूल्ये च उर्वरकप्राप्तिः सुनिश्चितां भविष्यति।

अन्तर्राष्ट्रीयबाजारे उर्वरकाणां तथा कच्चामालस्य मूल्येषु अद्यतनप्रवृत्तीनुसारं निधिसहाय्यस्य युक्तिकरणं (rationalisation) कृतम्।

गौरव्यम् यत् सरकार DAP सहित २८ ग्रेडानां फॉस्फेटिक्-पोटाशिक्-उर्वरकाणां कृषकेभ्यः निधिसहाय्यदरैः प्रदायन्ति, यत् “NBS योजना” अन्तर्गतं अस्ति (यः १ एप्रिल् २०१० तः प्रवृत्तः)।

कृषकहितदृष्ट्या सरकार कृषकेभ्यः सुलभमूल्ये उर्वरकानां उपलब्धतां सुनिश्चितुं दृढसंकल्पिता अस्ति।

यूरिया, DAP, MOP तथा सल्फर इत्यादीनां इनपुट्स् (प्रवेशतत्त्वानां) अन्तर्राष्ट्रीयमूल्येषु परिवर्तने दृष्टे सरकारेण रबि २०२५–२६ तमे वर्षस्य निधिसहाय्यदराः अनुमोदिताः, या १ अक्टूबर २०२५ तः ३१ मार्च २०२६ पर्यन्तं प्रवृत्ताः भविष्यन्ति।

अनुमोदित-अधिसूचितदरानुसारं निधिसहाय्याराशिः उर्वरकसंस्थाभ्यः दास्यते, येन कृषकाः उर्वरकान् न्यूनमूल्येन उपलभेरन्।

---------------

हिन्दुस्थान समाचार