Enter your Email Address to subscribe to our newsletters

लखनऊनगरे मुख्यमंत्री अकरोच्चरण सुहावे गुरु चरण (जोड़े साहिब) यात्रायाः स्वागतम्
केन्द्रीय मंत्री हरदीप सिंह पुरी कार्यक्रमेऽस्मिन् उपस्थास्यति
लखनऊ, 28 अक्टूबरमासः (हि.स.)।सिखसमुदायस्य आस्थायाः प्रतीकः “चरणसुहावे गुरुछरणयात्रा” इत्यस्य पवित्रं जोडासाहिब् इत्याख्यं लखनौ नगरे भव्यतया स्वागतं प्राप। एषा यात्रा सिखसमुदायस्य दशमगुरोः श्रीगुरुगोविन्दसिंहमहात्मनः मातासाहिबकौरदेव्याश्च पवित्रे जोडासाहिब् इत्यस्मिन् सम्बद्धा अस्ति, या सिखविश्वासस्य अत्यन्तं पावनं प्रतीकं मन्यते।
अस्मिन् प्रसङ्गे मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् गुरुपरम्परया भारतदेशाय केवलं श्रद्धा न दत्ता, किन्तु राष्ट्ररक्षणस्य सेवा च बलिदानस्य आदर्शः अपि प्रदत्तः। सः उक्तवान् यत् अस्माकं दायित्वं अस्ति यत् वयं एतां विरासतं अक्षुण्णां रक्षेम, आगामिपीढीभ्यः च अस्याः प्रेरणां प्रापयेम।
अस्मिन् कार्यक्रमे केन्द्रीयमन्त्री हरदीपसिंहपुरी अपि उपस्थितः आसीत्। लखनौनगरस्य यहियागञ्जगुरुद्वारे मङ्गलवासरे आयोजिते समारोहः मुख्यमन्त्री योगी आदित्यनाथः गुरुवाणीं शुश्राव, यात्रासदस्यान् पटुकैः भूषयित्वा सम्मानितवान् च। गुरुद्वारसमित्या मुख्यमन्त्रिणे अङ्गवस्त्रं स्मृतिचिह्नं च प्रदाय सस्नेहम् अभिनन्दनं कृतम्।
कार्यक्रमे भाषमाणः मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् — “अस्माकं परम्परायां उक्तं अस्ति — ‘यत्र गच्छति मम सत्गुरुः, तत्स्थानं सुहावं रामराजे’ इति।” तस्य अर्थः — यत्रापि गुरुमहाराजस्य पावनचरणौ पततः, तत् स्थानं रामराज्यवत् पुण्यभूमिः भवति। सः अवदत् — एषा यात्रा अस्मान् तया गौरवशालया गुरुपरम्परया संयोजयति, या भारतस्य संस्कृति, साहसम्, बलिदानभावनां च नूतनां दिशां दत्तवती।
मुख्यमन्त्री योगी आदित्यनाथः केन्द्रीयमन्त्री हरदीपसिंहपुरीमहाभागस्य उपस्थित्याः कृते आभारं व्यक्त्वा अवदत् — “एषा यात्रा गुरूतेगबहादुरमहात्मनः 350तमस्य शहीदिदिवसस्य अवसरात् आरब्धा अस्ति। एषा केवलं श्रद्धायात्रा न, किन्तु त्यागबलिदानयोः राष्ट्रसमर्पणस्य च प्रेरणादायिनी यात्रा अस्ति।”
मुख्यमन्त्री अवदत् — “सिखगुरूणां भारतस्य सनातनपरम्परायां योगदानं अविस्मरणीयम् अस्ति। गुरूनानकदेवात् आरभ्य गुरुगोविन्दसिंहमहाराजपर्यन्तं च तेषां चतुर्णां साहिबजादानां धर्मस्य, राष्ट्रस्य, मानवतायाः च रक्षणार्थं यथा प्राणत्यागः कृतः, सः भारतस्य इतिहासं नूतनां प्रेरणां दत्तवान्।”
सः उक्तवान् — “प्रायः द्विशतपञ्चाशद्वर्षाणि यावत् गुरुमहाराजस्य पावनचरणपादुके, या पूर्वम् अखण्डभारतस्य पाकिस्तानदेशे आसीत्, इदानीं पटणासाहिबे प्रतिष्ठाप्यन्ते। दिल्लीतः आरब्धा एषा यात्रा सर्वत्र देशे गुरुपरम्परायाः प्रति गौरवभावं जागरयति।”
सः अवदत् — “लखनौनगरस्य यहियागञ्जगुरुद्वारं विशेषं अस्ति, यतः गुरूतेगबहादुरमहात्मा च गुरुगोविन्दसिंहमहाराजः च अस्य स्थलेन सम्बद्धौ स्तः। एषः गुरुद्वारः अस्माकं सम्प्रसारितः -आस्था-राष्ट्रीयैक्ययोः प्रतीकः अस्ति।”
योगी आदित्यनाथः सिखसमुदायस्य प्रति आदरं प्रकट्य अवदत् — “गुरुपरम्परया भारतदेशाय केवलं श्रद्धा न दत्ता, अपि तु राष्ट्ररक्षणस्य सेवा च बलिदानस्य आदर्शः अपि। अस्माकं कर्तव्यं यत् वयं एतां विरासतं रक्षेम, च अस्याः प्रेरणां भाविनः पीढीनां प्रति नयेम। सिखसमाजस्य एषा यात्रा केवलं भूतकालस्मृतिः न, अपि तु वर्तमानस्य भविष्यस्य च मार्गदर्शिका अस्ति।”
सः सर्वान् श्रद्धालून् प्रति आह्वानं कृतवान् यत् ते एतां “गुरुछरणयात्रां” राष्ट्रीयैक्यस्य आध्यात्मिकजागरणस्य च सन्देशरूपेण अग्रे नयन्तु।
अस्मिन् अवसरे उप्रराज्यस्य मन्त्रिपरिषद्सदस्यः सुरेशकन्ना, राज्यमन्त्री बलदेवसिंहऔलख, अल्पसंख्यकआयोगस्य सदस्यः सरदारपरविन्दरसिंह, गुरुद्वारसमित्याः पदाधिकारीणः च अनेके जनप्रतिनिधयः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार