Enter your Email Address to subscribe to our newsletters

लोकास्थायाः महापर्वणः चतुर्थदिने उदितसूर्याय अर्घ्यदानम्।
अररिया, 28 अक्तुबरमासः (हि.स.)। लोकास्थायाः सूर्योपासनाप्रधानमहापर्वणः छठपर्वणः चतुर्थे अन्तिमदिने मङ्गलवासरे प्रातःकाले उदिते सूर्ये अर्घ्यं दत्वा पर्वणः समापनं सम्पन्नम्। अररियानगरे त्रिशूलियाघाटे, एबीसीसरोवरे , अन्येषु च पोखरेषु नदीषु च षष्ठव्रतिनः प्रवाहमानजलस्थे तिष्ठन्तः भगवानं भास्करं सूपे फलपुष्पसहितैः पूजयामासुः, च उदितसूर्याय अर्घ्यं दत्तवन्तः। सर्वे जनपदाः षष्ठमयभावेन आकुलिताः आसन्। सर्वत्र निशायामपि षष्ठगीतानि गुञ्जायमान् आसन्।
षष्ठगीतै गुञ्जायमानं नगरं विशेषेण भावेन संलग्नम् इव बभूव। निशायामपि नगरं जागरूकं दीपप्रदीपैः प्रकाशमयं चासीत्। विभिन्नेषु स्थलेषु षष्ठपूजासमित्याः पक्षेण भगवतः भास्करस्य प्रतिमाः संस्थापिताः, यत्र भक्तानां अपारः समुदायः एकत्रितः आसीत्।
फारबिसगञ्जस्य कोठीहाटनद्यां, सुल्तानपोखरे, डॉ॰ अलखनिरञ्जनस्य सरोवरे, भद्रेश्वरसरोवरे, गोढीहारे–सरोवरे, श्रीपञ्चमुखिसरोवरे च षष्ठघाटेषु अपि जनानाम् अपारसमूहः दृश्यते स्म। सहस्रशः व्रतिनः सरोवरस्य उभयोः तटे तिष्ठन्तः अद्भुतं दृश्यं निर्मिमिरे। व्रतिनः प्रवाहमानजले तिष्ठन्तः भगवन्तं भास्करं वैदिकविधिना पूजयित्वा उदितसूर्याय अर्घ्यं दत्त्वा सुखसमृद्धिं याचिरे।
पर्वणि प्रशासनस्य पक्षेण सुरक्षाव्यवस्था दृढतया कृता। त्रिशूलियाघाटे आपत्कालनिवारणार्थं आपद्निवारकदलस्य नियुक्तिः कृता। अन्येषु घाटेषु अपि जलमग्निकानां नियुक्तिः अभवत्। घाटेषु तथा मार्गेषु न्यायाधिकारीणः, आरक्षकाधिकारीणः च बलसहिताः तिष्ठन्तः विधिव्यवस्थां रक्षितुं जनसमूहं च नियन्त्रयितुं प्रयत्नवन्तः आसन्।
घाटेषु दीपप्रकाशव्यवस्था, व्रतिनां वस्त्रपरिवर्तनार्थं परिवर्तनकक्षाः च अन्याश्च सुविधाः उपलभ्याः आसन्। प्रशासनिक–आरक्षकाधिकारी च सततं नगरं तथा घाटं निरीक्षन्तः दृश्यन्ते स्म। अनेकानां राजनैतिकदलगणानां नेतारः, प्रतिनिधयः, प्रत्याशिनः अपि सर्वत्र घाटे–घाटे भ्रमित्वा षष्ठव्रतिभ्यः आशीर्वादं प्राप्नुवन् इति दृश्यते स्म।
---
हिन्दुस्थान समाचार / अंशु गुप्ता