Enter your Email Address to subscribe to our newsletters

चंपावतम्, 28 अक्टूबरमासः (हि.स.)। उत्तराखण्ड-सर्वकारस्य ग्रामविकास-नीतयः अधुना स्थले स्थले सफलतायाः आख्यानानि लिखन्ति। मुख्यमन्त्री पुष्करसिंहधामी इत्यस्य नेतृत्वे सञ्चालितासु योजनासु अन्तर्गतं ग्राम्य-स्त्रियः आर्थिकरूपेण सशक्ताः भवन्ति। अस्यां शृङ्खाखलायां लोहाघाट-विकासखण्डस्य ग्रामपञ्चायत् बोराबुङ्गा-निवासिनी तारे देवी नामिका अजा-पालनस्य माध्यमेन स्वजीवनाय नवदिशां दत्तवती अस्ति।
शोभा-स्वसहायता-समूहस्य सदस्यत्वेन कार्यरताः तारे देवी प्रेरणा-महिला-संकुल-संघ दिगालीचौड़-अन्तर्गतं संलग्नाः सन्ति। विवाहविच्छेदात् परं मायके वसन्त्या बालकानां पालनं कुर्वन्त्या तारे देव्या: पुरतः जीवननिर्वाहस्य महान् सङ्कटः आसीत्। परिवारस्य वयस्क-पुरुष-सदस्याभावे स्थायी-आय-स्रोतः नासीत्, येन बालकानां शिक्षायाः गृहव्ययस्य च परिपूर्तिः कठिनं जातम्।
एतस्मिन्नन्तरे राज्य-सरकारेण सञ्चालितं ग्रामोद्धान-परियोजनां तस्याः जीवनं प्रति नूतनाम् आशां जनितवती। ग्राम्य-कुलानां आय-वृद्ध्यर्थं पलायन-निवारणार्थं च प्रवर्तमाना अस्यां परियोजनायां तारे देवी अल्ट्रा-पुअर-योजनायाः कृते चयनिता जाता।
परियोजनायाः अन्तर्गतं तस्यै पञ्चत्रिंशत्-सहस्र-रूप्यकाणां ब्याज-रहित-सहायता-राशिः प्रदत्ता। तया अस्यैः रूप्यकैः षट्-अजाः क्रीत्वा अजा-पालनं आरब्धम्। स्वस्य परिश्रमेन लग्नतया च सा स्वस्य आर्थिकस्थितिं परिष्कृतवती।
अद्यावधि सा चतस्रः अजाः विक्रय्य द्वादश-सहस्र-रूप्यकाणां लाभं प्राप्तवती। सा नियमितरूपेण सहस्र-रूप्यकाणां मासिकं किश्तं संकुल-संघं प्रति अर्पयति। वर्तमानकाले तस्याः समीपे चतुर्दश-अजाः सन्ति, याभ्यः सा निरन्तरम् आयं प्राप्नोति।
अजा-पालनात् प्राप्ता आय एव न केवलं तारे देव्या आर्थिकस्थितिं दृढां कृतवती, अपि तु तस्याः आत्मविश्वासं अपि नूतनां पङ्क्तिं प्रदत्तवती। अधुना सा स्वस्य बालकानां शिक्षां पारिवारिक-आवश्यकतानां च पूर्तिं स्वयमेव करोति। तारे देवी उक्तवती — “ग्रामोद्धान-परियोजनया सम्बद्धत्वेन मम जीवनस्य महान् परिवर्तनं जातम्। पूर्वं गृहव्यय-निर्वाहः कठिनः आसीत्, किन्तु अद्य मम परिश्रमेण आयं प्राप्नोमि। अस्याः योजनायाः कृते अहं स्वावलम्बिनी अभवं, अग्रे गन्तुं च साहसम् अलभे।”
हिन्दुस्थान समाचार / अंशु गुप्ता