याेगी सर्वकारस्य विकसितोत्तरप्रदेश विजन जातं जनआंदोलनम्, 60 लक्षपरामर्शैः सज्जाः ‘समर्थोत्तरप्रदेशस्य’ स्वप्नाः
लखनऊ, 28 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य संकल्पानुसारं “समर्थ उत्तरप्रदेशः–विकसित उत्तरप्रदेशः @2047 : समृद्धेः शताब्दी पर्व महाभियानम्” इति यः कार्यक्रमः प्रवर्तमानः अस्ति, सः जनभागीदारीस्य प्रतीकः भूत्वा प्रदेशे सर्वत्र लोक
सभा को संबोधित करते मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, 28 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य संकल्पानुसारं “समर्थ उत्तरप्रदेशः–विकसित उत्तरप्रदेशः @2047 : समृद्धेः शताब्दी पर्व महाभियानम्” इति यः कार्यक्रमः प्रवर्तमानः अस्ति, सः जनभागीदारीस्य प्रतीकः भूत्वा प्रदेशे सर्वत्र लोकप्रियः जातः। मंगलवारदिने यावत् प्रदेशस्य पञ्चसप्ततिः जनपदेषु नोडलाधिकारीभिः प्रबुद्धजनैश्च सह भ्रमणं कृतम्। तत्र छात्रैः, अध्यापकैः, उद्यमिभिः, कृषकैः, स्वयंसेवीसंघैः, श्रमिकसंघैः, माध्यमैः सामान्यजनैश्च सह संवादः स्थाप्यः। एतेषु संवादेषु जनानां मतानि च भविष्यस्य विकासमार्गे प्रति सूचनानि च सङ्गृहीतानि।

इदानीं यावत् समर्थ-पोर्टले सुमारे षष्टिलक्षं प्रतिपुष्टयः (feedbacks) प्राप्ताः सन्ति, यस्मिन् सप्ततिः प्रतिशतं अधिकानि सुझावानि ग्राम्यप्रदेशेभ्यः आगतानि सन्ति। सांख्यिकदृष्ट्या त्रिंशल्लक्षाधिकं सुझावानि एकत्रिंशद्वर्षात् अधः युवकेभ्यः, षड्विंशल्लक्षाधिकं एकत्रिंशत्–षष्टिवर्षयोः मध्ये स्थितेभ्यः, त्रिलक्षाधिकं वरिष्ठनागरिकेभ्यः प्राप्तानि सन्ति।

विभागवारं दृष्ट्वा कृषिक्षेत्रे (षोडशलक्ष), शिक्षाक्षेत्रे (पञ्चदशलक्ष) च सर्वाधिकानि सुझावानि प्राप्तानि। तदनन्तरं ग्रामविकासे (द्वादशलक्ष), समाजकल्याणे (पञ्चलक्ष), स्वास्थ्ये (चत्वारिलक्ष), पशुधने (त्रिलक्ष), उद्योगे (द्विअर्धलक्ष), सूचना–तन्त्रज्ञानक्षेत्रे (द्विलक्ष) च पर्याप्तानि सुझावानि प्राप्तानि।

जनपदवारं जौनपुरं प्रथमं, संभलद्वितीयं, गाजीपुरं तृतीयं, प्रतापगढः चतुर्थः, बिजनौरं पञ्चमं स्थानं प्राप्तवन्ति। इतवा, महोबा, हापुर, गौतमबुद्धनगर, ललितपुर इत्येषु अपेक्षया न्यूनानि सुझावानि प्राप्तानि।

राज्यस्य प्रवक्त्रा उक्तं यत् अस्य महाभियानस्य अन्तर्गतं राज्यभरं व्यापकः जनसंवादः प्रवर्तितः। अद्यापि 214 नगरपालिकासु, 18 नगरनिगमेषु, 63 जिलापरिषद्सु, 556 नगरपंचायतासु, 751 क्षेत्रपंचायतासु, सुमारे पञ्चलक्ष ग्रामपंचायतासु च सभाः गोष्ठयश्च आयोजिताः।

एतेषां आयोजनानां फलतः स्थानिकनागरिकाणां जनप्रतिनिधीनां विभागानां च मध्ये संवादः दृढीकृतः। मुख्यमंत्री योगी आदित्यनाथस्य “समर्थ उत्तरप्रदेशः–विकसित उत्तरप्रदेशः @2047” इत्यस्य दृष्टिकोनानुसारं प्राप्तेषु सुझावेषु आधारितः विजन-दस्तावेजः निर्माणप्रक्रिया प्रवर्तमानाऽस्ति।

एतत् अभियानं न केवलं विकासस्य रूपरेखां निर्माति, अपितु सहभागिताद्वारा जनजनस्य मध्ये संवादस्य सशक्तं सेतुमपि भवति।

---------------

हिन्दुस्थान समाचार