Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, 29 अक्टूबरमासः (हि.स.)। चलच्चित्र–अभिनेत्री तथा महामण्डलेश्वरी ममता–कुलकर्णी स्वस्य गोरखपुरप्रवासकाले गुरु–गोरखनाथ–बाबायाः दर्शनं कृत्वा उक्तवती यत् गोरखनाथः नवनाथेषु द्वितीयः भवति। तस्य गुरुः मछिन्द्रनाथः आसीत्, यस्य सान्निध्ये गोरखनाथेन सिद्धिः प्राप्ता आसीत्। ममापि गुरुः चैतन्य–गिरी–नाथः इति, अहं तेषां सान्निध्ये द्वादश–त्रयोदश–वर्षाणि अवस्यम् आसीत्।
सा उक्तवती यत् मम प्रथमा अभिलाषा आसीत् यत् गोरखपुरं आगत्य गुरु–गोरखनाथबाबायाः दर्शनं करिष्यामि इति। गोरखपुरस्य विषये वदन्ती उक्तवती यत् मुख्यमन्त्रियोगिनः अतीव कार्यं कृतवन्तः सन्ति। सर्वेषां मुखेषु योगिनः स्मृतिः एव दृश्यते। अत्र सुरक्षा च स्वच्छता च उत्तमा अस्ति। सा अपि उक्तवती यत् अहं अनेक–राज्यानि गतवती किन्तु गोरखपुरस्य मार्गाः अत्यन्तं स्वच्छाः दृश्यन्ते, योगिनः अतीव उत्तमं कार्यं कृतवन्तः सन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता