राजनाथ सिंह कुआलालंपुरे 12तमम् आसियानरक्षामंत्रिउपवेशनं प्लस भागं गृहीष्यति
- एडीएमएम-प्लस देशानां समकक्षैः सह द्विपक्षीयम् उपवेशनं कर्तुम् अपि आशा नव दिल्ली, 29 अक्टूबरमासः (हि.स.)।​रक्षामन्त्री राजनाथसिंहः एकस्मिन् नवम्बरमासदिनाङ्के मलेशियादेशस्य कुआलालम्पुरनगर्यां द्वादशम्यां आसियानरक्षामन्त्रीणां सम्मेलने (ए.डी.एम्.ए
रक्षा मंत्री राजनाथ सिंह ​


- एडीएमएम-प्लस देशानां समकक्षैः सह द्विपक्षीयम् उपवेशनं कर्तुम् अपि आशा

नव दिल्ली, 29 अक्टूबरमासः (हि.स.)।​रक्षामन्त्री राजनाथसिंहः एकस्मिन् नवम्बरमासदिनाङ्के मलेशियादेशस्य कुआलालम्पुरनगर्यां द्वादशम्यां आसियानरक्षामन्त्रीणां सम्मेलने (ए.डी.एम्.एम्.-प्लस्) भागं करिष्यति। सः ‘ए.डी.एम्.एम्.-प्लसस्य पञ्चदशवर्षाणां प्रति चिन्तनं भविष्यस्य रूपरेखा च’ इति विषयेन आयोजिते मंचे भाषणं दास्यति।

एतस्मिन्नेव समये मलेशियादेशस्य अध्यक्षतायाम् ३१ अक्टूबरदिनाङ्के आसियान-भारतयोः रक्षामन्त्रीणां द्वितीयं अनौपचारिकं सम्मेलन् अपि भविष्यति, यस्मिन् आसियानदेशानां सर्वे रक्षामन्त्रीणः सहभागी भविष्यन्ति। अस्य सम्मेलनस्य उद्देश्यः आसियानदेशानां भारतस्य च मध्ये रक्षासुरक्षासहयोगस्य सुदृढीकरणं तथा ‘Act East Policy’ इत्यस्य प्रवर्तनं च अस्ति।

द्विदिनीयायात्राकाले रक्षामन्त्री राजनाथसिंहः ए.डी.एम्.एम्.-प्लसदेशानां स्वसमकक्षैः सह च मलेशियादेशस्य वरिष्ठनेतृभिः सह च द्विपक्षीयभेटीं करिष्यतीति अपेक्षा अस्ति।

ए.डी.एम्.एम्. इत्येतत् आसियानस्य (दक्षिणपूर्वएशियानां राष्ट्रसंघस्य) सर्वोच्चं रक्षापरामर्शदायि सहयोगात्मकं च सङ्घटनम् अस्ति। ए.डी.एम्.एम्.-प्लस इति मंचः आसियानदेशानां — ब्रुनेई, कंबोडिया, इन्डोनेशिया, लाओ पी.डी.आर्., मलेशिया, म्यांमार, फिलिपीन्स्, सिंगापुर, थाईलैण्ड्, तिमोर-लेस्ते, वियतनाम — तथा अष्टानां संवादसहभागिनां — भारत, अमेरिका, चीन, रूस, जापान, दक्षिणकोरिया, ऑस्ट्रेलिया, न्यूज़ीलैण्ड् — मध्ये रक्षासुरक्षासहयोगस्य सुदृढीकरणाय संस्थापितः अस्ति।

भारतवर्षः १९९२ तमे वर्षे आसियानस्य वार्तासहभागी अभवत्। तस्य प्रथमं ए.डी.एम्.एम्.-प्लस सम्मेलन् १२ अक्टूबर् २०१० तमे वर्षे वियतनामदेशस्य हनोईनगर्यां सम्पन्नम् आसीत्। २०१७ तमे वर्षात् आरभ्य ए.डी.एम्.एम्.-प्लस सम्मेलनेषु प्रतिवर्षं आसियानदेशानां प्लसदेशानां च मध्ये रक्षासहयोगः प्रवर्ध्यते।

ए.डी.एम्.एम्.-प्लस अन्तर्गते भारतवर्षं २०२४–२०२७ कालचक्राय मलेशियायाः सह आतंकवादनिरोधविषये विशेषज्ञकार्यसमूहे सहाध्यक्षपदे नियुक्तम् अस्ति। आसियान–भारत समुद्रीयाभ्यासस्य द्वितीयसंस्करणम् अपि २०२६ तमे वर्षे निर्धारितम् अस्ति॥----------------------

हिन्दुस्थान समाचार