Enter your Email Address to subscribe to our newsletters

गङ्गापार, यमुनापार तथा प्रयागराजमहानगरे सर्वेषु मतदानकेन्द्रेषु सरदारपटेलस्य जन्मजयन्ति आयोजिता भविष्यति।
प्रयागराजम्, 29 अक्टूबरमासः (हि.स.)। सरदारवल्लभभाईपटेलस्य 150वीं जन्मजयंती 31 अक्टूबर् तिथौ राष्ट्रीयैकतादिनरूपेण आचरिता भविष्यति। अस्मिन् अवसरे भारतीयजनतापक्षेन “रन् फॉर यूनिटी” इत्यस्य कार्यक्रमस्य शुभारम्भः करिष्यते।
एतद् समाचारं भारतीयजनतापक्षप्रवक्ता राजेशकॆसरवानी उक्तम्। सः अवदत् यत् भारतस्य प्रथमगृहमन्त्री सरदारवल्लभभाईपटेलेन राष्ट्रार्थं कृतानि कार्याणि जनजनस्य समीपे नेतुं “रन् फॉर यूनिटी” नामकस्य आयोजनम् 31 अक्टूबरतः 25 नवम्बरपर्यन्तं भविष्यति।
31 अक्टोबर् तिथौ सरदारपटेलस्य प्रतिमायाः उपरि पुष्पमाल्यर्पणं कृत्वा भारतीयजनतापक्षकार्यकर्तृभिः एकतायाः धावनः धाविता भविष्यति।
एतस्मिन् अतिरिक्तम् प्रयागराजमहानगरे, गङ्गापारे, यमुनापारे च सर्वेषु मतदानकेन्द्रेषु सरदारपटेलाय श्रद्धाञ्जलिः अर्पिता भविष्यति, तत्र कार्यक्रमाः अपि आयोजिता भविष्यन्ति।
तदनन्तरं प्रत्येकसंसदीयराज्ये सर्वेषु जनपदेषु त्रिदिवसं यावत् 8-10 किलोमीटरपर्यन्तं दीर्घा पदयात्रा भविष्यति।
प्रवक्ता अवदत् यत् विद्यालयेषु महाविद्यालयेषु च पृथक्-पृथक् पूर्वकार्यक्रमाः आयोजिता भविष्यन्ति —यथा वादविवादप्रतियोगिता, सरदारपटेलजीवनाधारितसंगोष्ठी, मार्गनाटकम्, निबन्धप्रतियोगिता, कलाप्रतियोगिता, अलिपनप्रतियोगिता च।
एतैः सह युवानां मध्ये नषामुक्तभारतप्रतिज्ञा, संस्थानानां मध्ये स्वदेशीमेलनं च आयोजितं भविष्यति।
स्वास्थ्यशिविराः, स्वच्छताअभियानं, आत्मनिर्भरभारतप्रतिज्ञा, सांस्कृतिककार्यक्रमाः च आयोज्य, प्रमाणपत्राणि वितरितानि भविष्यन्ति।
26 नवम्बरतः 6 दिसम्बरपर्यन्तं राष्ट्रीयपदयात्रा अपि भविष्यति — या करमसद् (पटेलस्य जन्मस्थानम्) इत्यस्मात् आरभ्य स्टैचू ऑफ यूनिटी (केवडिया) पर्यन्तं 152 किलोमीटरपर्यन्तं गमिष्यति।
अस्यां पदयात्रायां भारतस्य प्रत्येकजनपदात् युवसङ्घस्य कार्यकर्तारः सहभागी भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता