Enter your Email Address to subscribe to our newsletters

नवदेहली, 29 अक्टूबरमासः (हि.स.)। संसदीयकार्य–मन्त्रालयः गुरुवासरे संसदभवन–एनेक्सी मध्ये “राष्ट्रिय ई–विदान एप्लिकेशन (NEVA)” विषये तृतीया राष्ट्रिय–सम्मेलनं आयोजयिष्यति। अस्मिन् सम्मेलने राष्ट्रस्य विभिन्नप्रदेशेभ्यः १०० अतिविशिष्टप्रतिनिधयः सम्मिलिष्यन्ति। सम्मेलनस्य उद्देश्यम् विधानसभाः डिजिटल् एवं पेपरलेस–हाउस इत्यस्मिन रूपेण परिवर्तनस्य प्रयासानां समीक्षा कर्तुम्, तथा “वन नेशन, वन एप्लिकेशन” इत्यस्य पहलायाः प्रवर्धनं करणम् च अस्ति। प्रतिभागिनः कृत्रिमबुद्धिमत्ता (AI) तथा अन्य नवीन–प्रौद्योगिकीनां उपयोगस्य विषयं अपि विचारयिष्यन्ति, येन विधान–प्रक्रियाः अधिकं दक्षाः साधयितुं शक्यन्ते।
संसदीयकार्य–मन्त्रालयस्य अनुसारं, सम्मेलनं मध्ये केंद्रीय–संसदीयकार्य–मन्त्रिणः एवं अल्पसंख्यककार्य–मन्त्रिणः किरन रिजिजू, संसदीयकार्य–सूचना एवं प्रसारण–राज्यमन्त्री डॉ. एल. मुरुगन च, तथा देशस्य विविधराज्येषु विधानसभासु सचिवाः, नोडल–विभागाध्यक्षाः च भागं ग्रहीष्यन्ति। एते अधिकारी स्व–स्वराज्येषु NEVA–परियोजनां कार्यान्वितुम् उत्तरदायित्वं वहन्ति।
NEVA परियोजना “डिजिटल इंडिया मिशन” अन्तर्गत चलन्ति ४४ मिशन–मोड् परियोजनासु एकः अस्ति। अस्याः परियोजनायाः लक्ष्यं समग्र–विधानसभाः एका डिजिटल–प्लेटफॉर्मे संयोज्य पारदर्शिता, दक्षता, उत्तरदायित्वञ्च वृद्धिं कर्तुम् अस्ति।
सम्मेलनस्य समये प्रतिनिधयः राज्येषु एवं केन्द्रशासितप्रदेशेषु सञ्चालितानां कार्यक्रमानां प्रगति–रिपोर्ट् साझा करिष्यन्ति। ते प्रौद्योगिकी–प्रशासनिक–चुनौतिषु चर्चां करिष्यन्ति तथा याः राज्याः पूर्वमेव NEVA–प्लेटफॉर्मम् अंगीकृतवन्तः तेषां अनुभवः व्याख्यातः भविष्यति। प्रतिभागिनः कृत्रिमबुद्धिमत्ता (AI) तथा अन्य डिजिटल–प्रौद्योगिकीनां उपयोगेन विधानसभासु कार्यकुशलता, पारदर्शिता, सुलभता च वृद्धिं साधयितुं उपायान् अपि चर्चयिष्यन्ति।
मन्त्रालयं उक्तवान् यत् परियोजनया भारतस्य सर्वे विधान–संस्थाः डिजिटल्, पारदर्शी, कुशलप्रणालीं प्रति रूपान्तरितुम् सततं प्रयासः क्रियते। मंत्रालयेन विश्वासः व्यक्तः यत् एषा पहलः “डिजिटल इंडिया” तथा “सुशासन” लक्ष्यानि अधिकं दृढीकर्तुम् समर्था भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता