एतन्निर्वाचनं केवलं सत्ता परिवर्तनस्य न, अपितु मिथिलायाः संस्कृतेः, अस्मितायाः राष्ट्रभक्तेः च कृतं रक्षानिर्वाचनम् - अमितशाहः
-अलीनगरे अमित शाहस्य हुंकार: “मिथिलायाः बालिका मैथिली ठाकुरः नूतन राजनीतेः परिचयः। -एनडीए एव विकासस्य संस्कृतेः च वास्तविकः अनुबंधः। दरभंगा, 29 अक्टूबरमासः (हि.स.)।बिहारराज्ये निवृत्तिमार्गे प्रवर्तमानेषु निर्वाचनकार्येषु मङ्गलवासरे अलीनगरविधान
अलीनगर (दरभंगा): केंद्रीय गृह मंत्री अमीत शाह की रैली।


-अलीनगरे अमित शाहस्य हुंकार: “मिथिलायाः बालिका मैथिली ठाकुरः नूतन राजनीतेः परिचयः। -एनडीए एव विकासस्य संस्कृतेः च वास्तविकः अनुबंधः।

दरभंगा, 29 अक्टूबरमासः (हि.स.)।बिहारराज्ये निवृत्तिमार्गे प्रवर्तमानेषु निर्वाचनकार्येषु मङ्गलवासरे अलीनगरविधानसभायाः ऐतिहासिके क्षेत्रे भारतस्य केन्द्रीयगृहमन्त्री अमितशाह नामकः नेताऽतीव उग्रं भाषणम् अददात्। तेनोक्तं — “एषः चुनावः केवलं सत्तापरिवर्तनस्य न, अपितु मिथिलायाः संस्कृतेः अस्मितायाश्च रक्षणस्य विषयः अस्ति।”

सभा-स्थले ‘जय श्रीराम’, ‘भारत माता की जय’ इत्यादि घोषैः गुञ्जमानं जनसमुदायं प्रति सः मिथिलायाः च माता सीतायाः च प्रति श्रद्धां प्रकट्य भाषणं आरब्धवान्। तेन उक्तं — “अहं जनकनन्दिन्याः पवित्रभूमौ आगतः अस्मि। एषा भूमि: त्यागस्य, मर्यादायाः, संस्कृतेः च प्रतीकः अस्ति। अस्मादेव भूमेः नूतना राजनीति: उत्पद्यते, या निष्ठा, सेवा, सत्ये च आधारिताभविष्यति।”

“मैथिली ठाकुर — मिथिलायाः कन्या, नूतनराजनीतेः प्रतीका”

शाहेन मञ्चे उपविष्टा भाजपाप्रत्याशी मैथिली ठाकुर इत्यस्याः प्रशंसा कृता। सः अवदत् — “भारतीयजनतापक्षेण परिवारवादं भङ्क्त्वा मिथिलायाः कन्यायै जनप्रतिनिधित्वस्य अवसरः दत्तः अस्ति। एषा २५ वर्षा मैथिली ठाकुर इत्युक्ता बालिका योग्यता-निष्ठयोः प्रतीका अस्ति। लाळूप्रसादः वा कांग्रेसः कदापि एतादृशं कर्तुं शक्नुयात् किम्? मिथिलायाः कन्या राजनीति-क्षेत्रे नूतनयुगस्य सूचिका भविष्यति।”

शाहेन उक्तं — “मैथिली ठाकुर मिथिलायाः संस्कृति-आस्थयोः च सशक्तस्वरः अस्ति। या यदा विधानसभायां वदिष्यति, तदा सा केवलं स्वस्य प्रतिनिधित्वं न करिष्यति, अपि तु सम्पूर्णमिथिलायाः स्वरं प्रसारितवती भविष्यति।”

एनडीए — विकासस्य नूतनाध्यायः

गृहमन्त्रिणा प्रधानमन्त्रिणः नरेन्द्रमोदिना प्रवर्तिताः विकासनीतयः स्मारिताः। सः अवदत् — “एनडीए सरकारेण मिथिलायाः सम्मानः च विकासः च उभयत्र अभूतपूर्वं कार्यं कृतम्। दरभङ्गायां एम्स्-निर्माणं मोदिजी इत्यस्य निष्ठायाः प्रमाणम् अस्ति। मिथिलाभाषायाः संवैधानिकं मान्यता दत्ता, कर्पूरीठाकुरः भारतरत्नेन सम्मानितः। एषा ‘द्विचक्रीय’ सरकार एव गरीबजनानाम् अन्नं, आवासं, शौचालयं च प्रदत्तवती।”

शाहेन धार्मिकपर्यटनक्षेत्रे अपि मिथिलायाः प्रति वचनं दत्तम् — “केंद्रसर्कारेण ‘सीता सर्किट’ नाम्ना योजना प्रारब्धा भविष्यति, यया दरभङ्गा, सीतामढी, जनकपुरं, अलीनगरं च धार्मिकपर्यटनसङ्गतिं प्राप्तानि भविष्यन्ति। सीतामातामन्दिरस्य पुनरुद्धारः भविष्यति, मिथिला च वैश्विकपर्यटनमानचित्रे स्थापिता भविष्यति।”

विपक्षे तीक्ष्णप्रहारः

शाहेन महागठबन्धनम् उद्दिश्य उक्तं — “लालू-राबडी शासनकाले बिहारः अपराध-भ्रष्टाचार-जातिवादानां प्रयोगशाला आसीत्। अधुना मोदिजी नेतृत्वे बिहारः विकाससुरक्षयोः आदर्शः जातः।” तेनोक्तं — “महागठबन्धनस्य घोषणापत्रं केवलं जुम्लानां पुलिन्दः अस्ति। ते जनसेवायाः न, किन्तु स्वपरिवारसेवायाः चिन्तकाः सन्ति।

सभा — अभूतपूर्वजनसमूहः, उत्साहः चरमबिन्दौ

अलीनगरस्थे एषा सभा एनडीए दलस्य महत्तमसभासु गण्या। अनुमानतः एकलक्षाधिकाः जनाः उपस्थिताः आसन्। मञ्चे दरभङ्गासांसदः डॉ. गोपालजी ठाकुरः, पूर्वमन्त्री संजय झा च उपस्थितौ।

अन्ते शाहेन जनतां प्रति आवाहनं कृतम् यत् “एषः केवलं अलीनगरस्य निर्वाचनस्य विषयः न, अपि तु मिथिलायाः अस्मितायाः प्रश्नः अस्ति। यदा यूयं मैथिली ठाकुरं मतं दास्यथ, तदा सा केवलं प्रत्याशिनः जयः न भविष्यति, किं तु मिथिलायाः संस्कृति-बिहारस्य स्वाभिमानस्य च विजयः भविष्यति।”

---------------

हिन्दुस्थान समाचार