एपीएल इत्यस्य विस्तारे 2,000 कोटिमितरुप्यकाणां निवेश: - मुख्यमंत्री सरमा
गुवाहाटी, 29 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा महोदयः अवदत् यत् एकस्मिन् काले अस्थिर-नीतिनां सुरक्षा-संबद्ध-परिस्थितीनां च कारणेन निवेशकाः असमप्रदेशं प्रति आगन्तुं संकोचं कुर्वन्ति स्म, किन्तु अद्य असमः भारतस्य विकासस
Image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 29 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा महोदयः अवदत् यत् एकस्मिन् काले अस्थिर-नीतिनां सुरक्षा-संबद्ध-परिस्थितीनां च कारणेन निवेशकाः असमप्रदेशं प्रति आगन्तुं संकोचं कुर्वन्ति स्म, किन्तु अद्य असमः भारतस्य विकासस्य प्रमुख-केंद्रेषु एकं जातम् अस्ति।

मुख्यमन्त्रिणा उक्तं यत् आन्तरिकं वैश्विकं च मागं पूर्तुं असम-पेट्रोकेमिकल्स्-लिमिटेड् (ए॰पी॰एल्) नामकस्य संस्थायाः मिथेनॉल्-फॉर्मेलिन्-उत्पादनस्य विस्तारः क्रियते। तस्मै राज्य-सरकारा द्विसहस्र-कोटि-रूप्यकाणां अधिकं निवेशं करोति।

ते अवदन् यत् एषः निवेशः केवलं औद्योगिक-विकासं न प्रवर्धयिष्यति, अपि तु नूतनान् रोजगार-अवसरान् अपि सृजिष्यति, असमं च पूर्वोत्तर-भारतात् एकं सशक्तं औद्योगिकं गन्तव्यं करिष्यति।

हिन्दुस्थान समाचार