Enter your Email Address to subscribe to our newsletters

औरैया, 29 अक्टूबरमासः (हि. स.)।उत्तरप्रदेशराज्यस्य औरैया-जनपदे धान्य-प्रियंग्वोः क्रयार्थं प्रशासनम् सम्पूर्णं संयोजनं कृतवद्भवति। जिलाधिकारी डॉ॰ इन्द्रमणित्रिपाठिना महोदयेन उक्तं यत् क्रयसंस्थानाम्, केन्द्र-प्रभारिणां मिलर्स्-नाम् च सह सम्पन्नायां सभायां १ नवम्बर् दिनाङ्कतः अवश्यं क्रयं आरभितुं निर्देशाः दत्ताः।
ते अवदन् यत् कृषकाणां कस्यापि स्तरस्य कठिनता न भवेत् इति हेतुना सर्वे अधिकारीणः समयेन केन्द्रेषु उपस्थिताः स्युः, कृषकैः सह मधुरं व्यवहारं च पालयेयुः इति।
जिलाधिकारिणाऽपि स्पष्टरूपेण चेतावनी दत्ता यत् यः कश्चन अधिकारी असावधानं वा धन-उगाहीं कृषकाणां प्रति करिष्यति, तस्मिन् प्रति कठोर-कार्यवाही भविष्यति।
ते कृषकान् प्रति अपि आह्वानं कृतवन्तः यत् ते परालिं न दहन्तु। एकां ट्रालीं परालिं गोशालायै दत्वा तस्मात् प्रत्युपकाररूपेण गोबर-खादं प्राप्नुयुः — इत्यनेन प्रकारेण क्षेत्रं पर्यावरणं च उभयं लाभं प्राप्स्यतः।
ते उप-जिलाधिकारिणः प्रति अपि निर्देशं दत्तवन्तः यत् कृषक-पञ्जीकरणं सत्यापनं च कार्यं प्राथमिकतया सम्पूर्णं क्रियताम्, क्रीतानाम् अन्नधान्यानां शीघ्रं भुगतानं सुनिश्चितं च क्रियताम्।
गतवर्षे जनपदे २६ केन्द्रेषु ४२४४ कृषकेभ्यः ३२,३२६.४१ मेट्रिक्-टनं धानं क्रीतम् आसीत्। अस्मिन् वर्षे २४ केन्द्राणि सञ्चालितानि भविष्यन्ति, यावत् अद्य पर्यन्तं ४५६ कृषकाः पञ्जीकृताः सन्ति।
बाजरस्य क्रयेऽपि १४ केन्द्रेषु ३० कृषकेभ्यः ९४६ क्विण्टल् पर्यन्तं क्रयः जातः। कृषकानां शिकायतीनां निवारणार्थं जिला-खाद्य-विपणन-अधिकारी-कार्यालये नियन्त्रण-कक्षः स्थाप्यते।
कृषकाः ०५६८३–२४९६६८ अथवा ८५६४०९८६७५, ७०७८६४०५०० इत्येषु दूरवाणि-सङ्ख्यासु सम्पर्कं कर्तुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार