Enter your Email Address to subscribe to our newsletters

औरैया, 29 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य औरैयानामके जनपदे जिलाधिकारी डॉ॰ इन्द्रमणित्रिपाठी इत्यनेन लौहमनुष्यस्य सरदारवल्लभभाईपटेलस्य शतपञ्चाशदुत्तरशततम्याः (१५०) जयन्त्याः अवसरं भव्यं हर्षोल्लासपूर्णं च करणाय अधिकारिणः शीघ्रतया सिद्धताः करणीयाः इति निर्देशाः प्रदत्ताः। ते अभ्यधुः यत् ३१ अक्टूबर् दिने आयोज्यमानः अयं कार्यक्रमः आकर्षकः जनसहभागितायुक्तश्च भवेत्।
उपायुक्तेन सम्बन्धिताधिकारिणः प्रति दायित्वानि विनियोज्य निर्दिष्टं यत् कार्यक्रमे सामान्यजनस्य अधिकतमं सहभागित्वं सुनिश्चितं क्रियेत। अस्याः अन्तर्गतं आजनपदं पदयात्रायाः आयोजनं भविष्यति, यस्मिन् जनप्रतिनिधयः, विद्यालय–महाविद्यालयानां छात्राः, स्वयं–सहाय–समूहानां नारीणां च सहभागिता भविष्यति। सः अवदत् यत् अयं उत्सवः एकं वृहद् जनआन्दोलनरूपं गृह्णीयात् इति, तदर्थं सर्वे विभागाः समन्वयेन सह कार्यं कुर्वन्तु।
जिलाधिकाऱिणा जिला–विद्यालय–निरीक्षकं प्रति निर्देशाः दत्ताः यत् विद्यालयेषु महाविद्यालयेषु च युवानां मध्ये “आत्मनिर्भरभारत” इत्यस्य विषयस्याधारेण वादविवाद–निबन्ध–भाषण–लेखन–स्पर्धाः आयोजनीयाः, येन नूतना पीढिः सरदारपटेलस्य जीवनं तस्य योगदानं च, राष्ट्रीयैकतायाः च महत्वं ज्ञातुं शक्नुयात्।
तथा जिला–पंचायत–राज–अधिकाऱिणं प्रति अपि निर्देशः दत्तः यत् ग्रामीण–प्रदेशेषु सप्तदिनपर्यन्तं विशेषः स्वच्छताअभियानः सञ्चार्येत, यस्याः अन्तर्गतं ग्राम–पंचायतीषु स्वच्छतासहितं एण्टीलार्वा–औषधस्य सिञ्चनम् अपि करणीयः।
उपायुक्तः डॉ॰ त्रिपाठी सर्वान् अधिकारिणः प्रति अवदत् यत् ते स्व–स्वं दत्तं दायित्वं पूर्णनिष्ठया सत्यनिष्ठया च निर्वर्तयन्तु, येन सरदारपटेलजयन्त्याः अयं उत्सवः जनपदे गरिमामयः प्रेरणादायकश्च स्मरणीयश्च भवेत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता