Enter your Email Address to subscribe to our newsletters

औरैया, 29 अक्टूबरमासः (हि. स.)।जिलाधिकारी डॉ. इन्द्रमणि त्रिपाठी इति बुधवासरे कलैक्ट्रेट् स्थिते कार्यालयकक्षे आयोजितायां Zoom इत्याख्यायां सभाायां जनकल्याणकार्यक्रमाणां विभागीयकार्याणां च समीक्षां अकुर्वन्। सः बहुषु विभागेषु असंतोषशतमानं न्यूनं दृष्ट्वा असंतुष्टिं प्रकट्य सम्बन्धिताधिकारिणः प्रति स्पष्टीकरणपत्रं निर्गन्तुं निर्देशं दत्तवान्।
ते उक्तवन्तः — “विविधमार्गैः प्राप्ताः प्रजाशिकायतपत्राणि आवेदनपत्राणि च गुणवत्तापूर्वकं संतोषजनकं च निस्तारितव्यं, यतः संतोषशतमानस्य अपेक्षिता वृद्धिः साध्येत्।”
तथैव सः चेतयामास — “यदि कस्यचित् विभागस्य कर्मसु प्रमादो वा विलम्बः दृश्येत, तर्हि तस्मिन् प्रति कठोरक्रिया भविष्यति।”
समीक्षाकाले सः जिलादिव्याङ्गजनाधिकारिणम्, आवासविकासपरिषदः अधिशासी अभियन्तारम्, खण्डविकासाधिकृतं सहारम्, जिलाखाद्यविपणनाधिकृतम्, दुग्धविकासविभागस्य अधिकारिणम्, चकबन्दी अधिकारिणम् च सहितं अनेकविभागीयाधिकारिणः प्रति स्पष्टीकरणनिर्देशान् दत्तवान्।
डॉ. त्रिपाठी उक्तवान् — “योजनासम्बद्धाः ये प्रकरणाः दीर्घकालं लंबिताः सन्ति, ते अद्य एव शून्यीकृत्यन्ताम्। कोऽपि आवेदनपात्रं अनिस्तारितं न भवेत्।”
तेन अपि उक्तं यत्“समयेन कार्यसिद्ध्या आवश्यकताानां पूर्तिः भवति, शासनस्य च मन्शा साकार्यते।”
अन्ते सः ‘विकसित उत्तरप्रदेश–समर्थ उत्तरप्रदेश’ इत्यस्य अभियानस्य सहभागितावृद्धिं अपि आग्रहपूर्वकं निर्दिष्टवान्।
---------------
हिन्दुस्थान समाचार