Enter your Email Address to subscribe to our newsletters

- 7 तः 10 नवम्बर यावत् भविष्यति के.एस.ई. कप सीनियर पुरुष बॉक्सिंग चैम्पियनशृंखला 2025
- सेठ एम.आर. जयपुरियाविद्यालये देशस्यास्य मुष्टिकायुद्धारः करिष्यति प्रदर्शनम्
अयोध्या, 29 अक्टूबरमासः (हि.स.)। रामनगरी (अयोध्या) राष्ट्रीयस्तरस्य मुक्केबाज़नक्रीडायाः (मुष्टियुद्धस्य) चाम्पियनशिपस्य आयोजनं कर्तुं सज्जा अस्ति। भारतीय शौकिय मुष्टियुद्ध महासंघेन (Indian Amateur Boxing Federation – IABF) आयोजितं “के.एस.ई. कप् वरिष्ठपुरुष मुष्टियुद्ध प्रतियोगिता–२०२५” नामकं राष्ट्रस्तरीयं आयोजनं आगामि ७ नवम्बरात् १० नवम्बरपर्यन्तं अयोध्यायाः सेठ् एम्.आर्. जयपुरिया विद्यालये भविष्यति।
अस्मिन् राष्ट्रीये प्रतियोगने भारतदेशस्य सर्वेषां राज्येषु, केन्द्रशासितप्रदेशेषु च विद्यमानाः दलाः भागं ग्रहीष्यन्ति। महासंघस्य राष्ट्रीय सचिवः राकेश ठकराल् नामकः अवदत् यत्—“एषा प्रतियोगिता देशभरात् आगतानां युवानां मुष्टियुद्धकानां कृते स्वप्रतिभा प्रदर्शयितुं राष्ट्रीयं मंचं प्रदास्यति।” सः अपि उक्तवान्—“विजयिनः न केवलं नगदपुरस्कारैः सम्मानिताः भविष्यन्ति, अपितु ते अन्तरराष्ट्रीयं ‘IBA मेन्स् एलिट् वर्ल्ड् बॉक्सिंग् चाम्पियनशिप्’, दुबई (२–१३ दिसम्बर २०२५) इत्यस्य चयनशिबिरे अपि भागं ग्रहणं करिष्यन्ति।” अस्य अन्तरराष्ट्रीयस्य स्पर्धायाः कुलपुरस्कारराशिः ८.३२ मिलियन अमेरिकी डॉलर अस्ति।
प्रदेशोपाध्यक्षः तथा आयोजनसमितेः अध्यक्षः विशालगुप्तः—यः अयोध्यायाः विधायकस्य ज्येष्ठः पुत्रः अस्ति—उक्तवान् यत् “अयोध्या इदानीं क्रीडायाः नूतनं केन्द्रं भूत्वा विकसितमाना अस्ति। मुष्टियुद्धं तादृशं क्रीडा अस्ति या युवानां मध्ये अनुशासनं, आत्मविश्वासं, आत्मबलं च वर्धयति। अस्माभिः अयोध्यायां आगच्छन्तः सर्वे खिलाड़ीः सस्नेहम् स्वागताः भविष्यन्ति।”
सः अपि अवदत् यत् प्रतियोगितायाः आरम्भः ७ नवम्बरस्य दिने दलानां आगमनेन, पञ्जीकरणेन, चिकित्सापरीक्षया, वज़नमापनेन, तथा ड्रॉ-निर्णयेन भविष्यति। ८ नवम्बरस्य प्रातः ११ वादने उद्घाटनसमारोहः आयोज्यते, यस्य अनन्तरं प्रारम्भिक तथा क्वार्टरफाइनल् स्पर्धाः भविष्यन्ति। ९ नवम्बरस्य अर्धसमाप्तिस्पर्धाः (सेमीफाइनल्) च, १० नवम्बरस्य अन्तिमस्पर्धाः (फाइनल्) च सम्पन्नाः भविष्यन्ति।
एषु स्पर्धासु १९ वर्षात् अधिकवयस्काः तथा ४० वर्षात् अल्पवयस्काः (जन्म १ जनवरी १९८५ तः ३१ दिसम्बर २००६ पर्यन्तं) खिलाड़ीः भागं ग्रहीष्यन्ति। प्रत्येकः मुकाबलः ३ राउण्ड् × ३ निमेषकालपर्यन्तं भविष्यति, ययोः मध्ये १ निमेषस्य विश्रामः भविष्यति। कुलं १३ भारवर्गाः (४६ किग्रा तः अधिकं ९२ किग्रा पर्यन्तं) निश्चिताः सन्ति। सर्वे मुकाबलाः IABF-नियमानुसारं चिकित्सकीय–एण्टीडोपिङ् नियमैः सहिताः भविष्यन्ति।
महासंघेन उक्तं यत् प्रत्येके भारवर्गे स्वर्णपदकविजेतारः ₹११,००० तथा रजतपदकविजेतारः ₹५,१०० रूप्यकाणि लप्स्यन्ते। केवलं ते एव खिलाड़ीः, ये कमपि एकं मुकाबलं जयिष्यन्ति, पुरस्कारयोग्याः भविष्यन्ति। उद्घाटनसमारोहे प्रत्येकदलेन द्वौ खिलाड़ी झण्डापरेड् इत्यस्मिन् भागं ग्रहीष्यते।
सर्वे खिलाड़ीः तथा दलाधिकारिणः स्थानीय आयोजनसमित्या निःशुल्कं निवासभोजनसुविधां प्राप्स्यन्ति। आवश्यकौ दस्ताने (gloves) तथा बैंडेज् अपि आयोजकसमित्या प्रदास्येते।
एषा राष्ट्रियं मुष्टियुद्धं प्रतियोगिता न केवलं अस्य क्रीडायाः स्तरं नूतनां ऊर्ध्वतां नयिष्यति, अपितु अयोध्यां राष्ट्रक्रीडामण्डले एकं प्रमुखं स्थानं दास्यति।
हिन्दुस्थान समाचार