मुख्यमन्त्री स्टालि-इत्यस्य मदुरै इत्यत्र भव्यं स्वागतम् अभवत्, अद्य तेनकाशीजनपदस्य सीवनल्लूरनाम्नः स्थले स्वस्य भ्रमणस्य आरम्भं करिष्यति
मदुरै, 29 अक्तुबरमासः(हि.स.) — तमिळनाडुराज्यस्य मुख्यमन्त्री एम्‌.के.स्टालिन् रात्रौ मदुरै इति स्थानं प्राप्तवान्। विमानपत्तने तस्य स्वागतं दलस्य वरिष्ठसदस्यैः, कार्यकर्तृभिः, वरिष्ठाधिकारिभिः च सस्नेहम् कृतम्। रामनाथपुरमजनपदे कामुदीनिकटे पासुमपोनन
''2-day tour'' - CM M.K. Stalin receives warm welcome in Madurai!  He will leave for Sivanallur in Tenkasi district tomorrow morning, where he will inaugurate the Kalainaar Kavanu Illam project, and then proceed to Anantapuram to attend a government function there.  Madurai: Tamil Nadu Chief Minister M.K. Stalin arrived in Madurai last night for a 2-day tour. He was accorded a warm welcome by party members and senior government officials at the airport.  The 118th birth anniversary and 63rd Guru Puja of Muthuramalinga Thevar are being celebrated at Pasumpon near Kamudi in Ramanathapuram district. Tamil Nadu Chief Minister M.K. Stalin arrived in Madurai from Chennai by plane last night to attend the festival.  DMK workers and SRMU members welcomed the Chief Minister at the Madurai airport by showering him with shawls. The Chief Minister was accompanied by Ministers K.N. Nehru, K.K.S.S.R. Ramachandran, Thangam Thennarasu, Periyakaruppan, Murthy and I. Periyasamy, MP Kanimozhi and MLAs.  He will stay overnight at Mukudal in Ariyanayakipuram in Nellai district.  He will leave from there this morning and go to Seevanallur in Tenkasi district where he will inaugurate several programmes including the Kalaignar Kanavu Illam scheme. Later, he will leave from there and go to Anantapuram where he will attend a government programme. After this, he will leave from there and visit Amar Seva Sangam and leave from there. In the afternoon, he will go to the Tenkasi guest house and stay overnight. Later, he will reach Madurai and stay at the government guest house.  Tomorrow morning, he will go to Korapalayam at 8 am and pay homage to the idol of the deity there. He will then leave for Theppakulam and pay homage to the idol of Marudhu Pandiyar. After this, he will leave for Kamudi Pasumpon in Ramanathapuram district and offer floral tributes to the idol there.  After this, he will leave from there and reach Madurai airport and leave for Chennai at 1 pm. Heavy police security has been arranged in Tirunelveli, Tenkasi, Madurai and Ramanathapuram areas in connection with the Chief Minister's visit.


मदुरै, 29 अक्तुबरमासः(हि.स.) — तमिळनाडुराज्यस्य मुख्यमन्त्री एम्‌.के.स्टालिन् रात्रौ मदुरै इति स्थानं प्राप्तवान्। विमानपत्तने तस्य स्वागतं दलस्य वरिष्ठसदस्यैः, कार्यकर्तृभिः, वरिष्ठाधिकारिभिः च सस्नेहम् कृतम्। रामनाथपुरमजनपदे कामुदीनिकटे पासुमपोननाम्नि स्थले मुथुरामलिङ्गथेवरस्य 118 वी जन्मजयन्ती 63 वी गुरु–पूजा च उत्सवरूपेण प्रवृत्तः अस्ति। अस्मिन् उत्सवे स्टालिन् महोदयः सहभागितां ग्रहीष्यति।

द्रमुकदलकार्यकर्तारः, एस्‌.आर्‌.एम्‌.यू.संघस्य सदस्याश्च मदुरैविमानपत्तने मुख्यमन्त्रिणं शालपरिधानं कृत्वा ससन्मानं स्वागतं च कृतवन्तः। सः नेल्लैजनपदस्य अरियानायकीपुरमस्थे मुकुदलनाम्नि स्थले रात्रिं व्यतीतवान्। अद्य प्रभाते द्विदिवसीयभ्रमणस्य प्रथमदिने सः तेनकाशीजनपदस्य सीवनल्लूरं यास्यति। तत्र सः “कलैग्नारकनवु–इल्लं” इत्यस्य योजनया सहितं बहूनि कार्यक्रमाणि उद्घाटयिष्यति। ततः अनन्तपुरं प्रति गमनं तस्य कार्यक्रमे निर्दिष्टम्। तत्र सः सर्वकारीकार्यक्रमे भागं ग्रहीष्यति, अनन्तरं “अमरसेवासंगमं” नामकं संस्थानं गमिष्यति।

आधिकारिककार्यक्रमानुसारं मुख्यमन्त्रीः श्वः प्रातः अष्टवादने कोरापालयं नाम्नि स्थले भगवतः मूर्तौ श्रद्धासुमनम् अर्पयिष्यति। ततः थेप्पाकुलं प्रति गत्वा मरुधुपण्डियारं मूर्तिं प्रति श्रद्धाञ्जलिं दास्यति। ततः सः रामनाथपुरमजनपदस्य कामुदीनिकटे पासुमपोनं यास्यति, तत्र पुष्पाञ्जलिम् अर्पयिष्यति। ततः किञ्चित्कालानन्तरं सः तस्मात् निर्गत्य मदुरैविमानपत्तनं गमिष्यति, अपराह्णे एकवादने चन्नई नगरं प्रति प्रयास्यति।

मुख्यमन्त्रिणः अस्य भ्रमणस्य सन्दर्भे तिरुनेलवेली–तेनकाशी–मदुरै–रामनाथपुरमप्रदेशेषु सुरक्षायाः कठोरव्यवस्थापनं आरक्षकदलेन कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता