Enter your Email Address to subscribe to our newsletters

मदुरै, 29 अक्तुबरमासः(हि.स.) — तमिळनाडुराज्यस्य मुख्यमन्त्री एम्.के.स्टालिन् रात्रौ मदुरै इति स्थानं प्राप्तवान्। विमानपत्तने तस्य स्वागतं दलस्य वरिष्ठसदस्यैः, कार्यकर्तृभिः, वरिष्ठाधिकारिभिः च सस्नेहम् कृतम्। रामनाथपुरमजनपदे कामुदीनिकटे पासुमपोननाम्नि स्थले मुथुरामलिङ्गथेवरस्य 118 वी जन्मजयन्ती 63 वी गुरु–पूजा च उत्सवरूपेण प्रवृत्तः अस्ति। अस्मिन् उत्सवे स्टालिन् महोदयः सहभागितां ग्रहीष्यति।
द्रमुकदलकार्यकर्तारः, एस्.आर्.एम्.यू.संघस्य सदस्याश्च मदुरैविमानपत्तने मुख्यमन्त्रिणं शालपरिधानं कृत्वा ससन्मानं स्वागतं च कृतवन्तः। सः नेल्लैजनपदस्य अरियानायकीपुरमस्थे मुकुदलनाम्नि स्थले रात्रिं व्यतीतवान्। अद्य प्रभाते द्विदिवसीयभ्रमणस्य प्रथमदिने सः तेनकाशीजनपदस्य सीवनल्लूरं यास्यति। तत्र सः “कलैग्नारकनवु–इल्लं” इत्यस्य योजनया सहितं बहूनि कार्यक्रमाणि उद्घाटयिष्यति। ततः अनन्तपुरं प्रति गमनं तस्य कार्यक्रमे निर्दिष्टम्। तत्र सः सर्वकारीकार्यक्रमे भागं ग्रहीष्यति, अनन्तरं “अमरसेवासंगमं” नामकं संस्थानं गमिष्यति।
आधिकारिककार्यक्रमानुसारं मुख्यमन्त्रीः श्वः प्रातः अष्टवादने कोरापालयं नाम्नि स्थले भगवतः मूर्तौ श्रद्धासुमनम् अर्पयिष्यति। ततः थेप्पाकुलं प्रति गत्वा मरुधुपण्डियारं मूर्तिं प्रति श्रद्धाञ्जलिं दास्यति। ततः सः रामनाथपुरमजनपदस्य कामुदीनिकटे पासुमपोनं यास्यति, तत्र पुष्पाञ्जलिम् अर्पयिष्यति। ततः किञ्चित्कालानन्तरं सः तस्मात् निर्गत्य मदुरैविमानपत्तनं गमिष्यति, अपराह्णे एकवादने चन्नई नगरं प्रति प्रयास्यति।
मुख्यमन्त्रिणः अस्य भ्रमणस्य सन्दर्भे तिरुनेलवेली–तेनकाशी–मदुरै–रामनाथपुरमप्रदेशेषु सुरक्षायाः कठोरव्यवस्थापनं आरक्षकदलेन कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता