Enter your Email Address to subscribe to our newsletters

रायपुरम् 29 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः अद्य अष्टाविंशत्यधिकद्विशततमस्य वर्षस्य अक्तोबरमासस्य एकोनत्रिंशे दिनाङ्के (बुधवासरे) जशपुर्, सरगुजा तथा रायपुर्-जिलेषु दौरे भविष्यति। मुख्यमन्त्रिणः कार्यक्रमः निजनिवासे बगिया, जशपुरे आरभ्यते।
द्वादशवादने अनन्तरं सः अपराह्णे १:२५ वादनकाले कारेण प्रस्थितः भविष्यति, १:३० वादनकाले बगिया-हेलिपेड्, कांसाबेल् नाम्नि स्थले आगम्य हेलिकॉप्टरेण सरगुजायाः प्रति प्रस्थितः भविष्यति।
मुख्यमन्त्र्यः कार्यालयात् प्राप्तसूचनानुसारं सः अपराह्णे १:५० वादनकाले पी.जी. कॉलेज्-मैदान-हेलिपेड्, अम्बिकापुरे आगम्य, ततः १:५५ वादनकाले नगरनिगमकार्यालयस्य समीपे आयोजिते कार्यक्रमस्थले आगमिष्यति।
द्वितीयवादनात् तृतीयवादनपर्यन्तं (२:००–३:००) सः बाबा कार्तिक उरांव जन्मशताब्दी-समारोहस्य भागी भविष्यति। ततः ३:००–३:३० वादनपर्यन्तं समयः आरक्षितः भविष्यति।
अनन्तरं ३:३० वादनकाले अम्बिकापुरात् उदग्रविमानस्थानकाय प्रस्थितः ३:३५ वादनकाले हेलिकॉप्टरेण रायपुरं प्रत्यागमिष्यति।
प्रायः ४:५५ वादनकाले रायपुरे पुलिस्-ग्राउण्ड्-हेलिपेड् आगत्य, ५ वादनकाले मुख्यमन्त्रि-निवासे सिविल्-लाइन्-स्थले आरक्षितकार्येषु प्रवृत्तः भविष्यति।
सायं ७:५० वादनकाले मुख्यमन्त्रि-निवासात् निर्गत्य, ८ वादनकाले बलबीरसिंह-जुनेजा इनडोर्-स्टेडियम् आगमिष्यति, यत्र सः ८:००–९:०० वादनपर्यन्तं आयोजिते “कवि-सम्मेलनम् ६.०” इत्यस्मिन् कार्यक्रमे उपस्थितः भविष्यति।
हिन्दुस्थान समाचार