बिहारे कस्याञ्चिदपि स्थितौ माफियाजनेभ्यः, पारिवारिक अपराधिभ्यो भ्रष्टाचारिभ्यश्च जेतुम् अवसरो न दास्यते : योगी आदित्यनाथः
पटना / सिवानः, 29 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनकाले बुधवासरे सिवान्-जिले रघुनाथपुरे उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः राजग (राष्ट्रियजनतान्त्रिकगठबन्धन)स्य प्रत्याशीसमर्थनार्थं विशालं जनसमागमं सम्बोधितवान्। शहाबुद्दीनस्य गढ़ इ
योगी आदित्यनाथ सिवान जिले के रघुनाथपुर में सभा स्थल पर सभा करते हुए


पटना / सिवानः, 29 अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनकाले बुधवासरे सिवान्-जिले रघुनाथपुरे उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः राजग (राष्ट्रियजनतान्त्रिकगठबन्धन)स्य प्रत्याशीसमर्थनार्थं विशालं जनसमागमं सम्बोधितवान्। शहाबुद्दीनस्य गढ़ इति प्रसिद्धेऽस्मिन् प्रदेशे योगी आदित्यनाथेन राजद्-दले विपक्षे च तीव्रं प्रहारं कृतम्। सः उक्तवान् — “बिहारे किञ्चन माफियाः, खानदानी अपराधिनः, भ्रष्ट्राचारिणश्च मिलित्वा महागठबन्धनं निर्मितवन्तः।” इत्युक्ते तस्य वाक्येण सभा-स्थलं “जय श्रीराम” इत्यादिनारैः गुञ्जितमभवत्।

योगिना आदित्यनाथेन नामोल्लेखं विना राजद्-प्रत्याशिनः ‘खानदानी आपराधिकपृष्ठभूमिं’ निर्दिश्य प्रहारः कृतः। सः उक्तवान् — “ये जनाः पूर्वं अपराधं राजनैतिकाधारं कृतवन्तः, ते अद्यापि बिहारं पृष्ठतः नेतुं स्वप्नं पश्यन्ति। किन्तु जनता अद्य अपराध-भ्रष्ट्राचारयोः मुक्तं शासनं इच्छति। अतः माफियान्, खानदानी अपराधिनः भ्रष्ट्राचारिणश्च शासनम् अभिगन्तुं न देयम्।”

मुख्यमन्त्री योगी आदित्यनाथः स्वभाषणे धर्म-विकासयोः विषयौ अपि उद्भावितवान्। सः स्मारयामास यत् राममन्दिरान्दोलनकाले राजद्-दलेन ‘रामरथयात्रा’ निवारिता आसीत्। “यूपी-राज्ये समाजवादीपक्षेण रामभक्तेषु गोळ्याः प्रक्षिप्ताः, बिहारे तु राजद्-दलेन भगवानरामनाम्नि प्रवृत्तं आन्दोलनं दमनं कृतम्।” इति सः उक्तवान्।

योगी आदित्यनाथः अवदत् — “विपक्षस्य राजनीति अपराधे, तुष्टिकरणे, मतब्यङ्के च एव सीमिता अस्ति। यदा यदा अवसरः लब्धः, तदा तदैव एते युवानां सम्मुखे ‘पहचानस्य संकटं’ स्थापयन्ति। किन्तु अद्य द्विचक्रीयं शासनं बिहार-यूपी-उभयोः प्रदेशयोः सम्मानं स्वाभिमानं च पुनः प्रदत्तवदिति।”

सः उक्तवान् यद् “अद्य बिहारः विकासस्य नूतनवेगेन अग्रे गच्छति। ६,१०० कोटिरूप्यकाणां व्यये अयोध्याधामं सीतामढ्या सह संयोजयन् राम–जानकी–मार्गः युद्धस्तरेण निर्माणाधीनः अस्ति। एषः केवलं मार्गः न, अपितु अस्माकं सांस्कृतिकपरम्परायाः धार्मिकैक्यस्य च प्रतीकः।”

तस्मिन् दावे कृतः — “नीतीशकुमारस्य नेतृत्वे एन.डी.ए. सर्वकारः ‘शून्य-सहिष्णुता’ नीत्या कार्यं करोति। यः अपराधी बिहारस्य शासनात् त्रायते, सः यूपी-राज्यस्य बुलडोजरेण दण्डं प्राप्नोति।” इत्युक्ते सभास्थे जनाः तालप्रहारैः घोषैः च तं समर्थनं कृतवन्तः।

सः उक्तवान् यद्“अद्य बिहारस्य सर्वत्र विमानस्थलानि, वैद्यकीय-महाविद्यालयाः, अभियान्त्रिकी-महाविद्यालयाश्च प्रवर्तन्ते। गरीबकल्याणयोजनानां प्रवाहः प्रचलति। विकासकालेऽस्मिन् बिहारः पृष्ठतः न गन्तुं शक्यते। द्विचक्रीयं शासनं गृहहीनानां गृहार्थं, युवानां रोजगारार्थं, कृषकानां समृद्ध्यर्थं च दृढानि पादानि स्थापयति।”

मुख्यमन्त्री योगी उक्तवान् यद् “बिहारे अपराध-अपराधिषु प्रति ‘शून्य-सहिष्णुता’ इति सन्देशः स्पष्टरूपेण प्रवृत्तः। राजद्-सपा-दले अराजकतानाम् राजनीति करणं कृतवन्तः। एते दलाः जनतां भ्रमयित्वा केवलं स्वकुलस्य कल्याणं कृतवन्तः। किन्तु अद्य बिहार-यूपी-उभयत्र जनता विकासराजनीतिं एव स्वीकृतवती।

युवकान् सम्बोध्य सः अवदत् — “पहचानायाः युद्धः समाप्तः। अद्य प्रत्येकः बिहारी स्वगौरवेन स्वाभिमानेन च देशे विदेशे च गच्छति। एषः नूतनभारतस्य नूतनबिहारस्य च चिह्नम्।”

सभायाः अन्ते सः जनान् प्रति आह्वानं कृतवान् — “नीतीशकुमारस्य नेतृत्वे एन.डी.ए. सर्वकारं पुनः बहुमतेन विजयी कुरुत, यतः बिहारराज्ये विकासगङ्गा वहतु, अपराधेषु च बुलडोजरः प्रवर्ततु।

सभामञ्चे सिवान्-सांसद् विजयलक्ष्मी कुशवाहा, रघुनाथपुर-क्षेत्रात् जदयू-प्रत्याशी विकासकुमारसिंह, दरौलीतः लोजपा(आर)-प्रत्याशी विष्णुदेवपासवान्, भाजपा-जिलाध्यक्षः राहुलतिवारी, तथा एन.डी.ए.-गठबन्धनस्य सर्वे दलनेता कार्यकर्तारश्च उपस्थिताः आसन्।

---------------------

हिन्दुस्थान समाचार