विकसित भारताय प्रत्येकं नारी आत्मनिर्भरतायाः अगृह्णात् संकल्पम् : कमलावती सिंहः
भारत संकल्प अभियान” के अंतर्गत भव्य महिला सम्मेलन सम्पन्न।
मंच की फोटो


महिला आयोग की अध्यक्ष और भाजपा जिला अध्यक्ष की फोटो


बैठक में उपस्थित की फोटो


अमेठी, 29 अक्टूबरमासः (हि.स.)अमेठीजनपदस्य मुख्यालये गौरीगञ्जस्थिते भारतीयजनतापक्षस्य जिलाकार्यालये बुधवासरे “आत्मनिर्भरभारतसंकल्पाभियान” अन्तर्गतं एकः भव्यः महिला-सम्मेलनं सम्पन्नम्।

कार्यक्रमस्य मुख्यातिथिः आसन् कमलावतीसिंह — या उत्तरप्रदेशभारतीयजनतापक्षस्य प्रदेशोपाध्यक्षत्वं तथा महिलाकल्याणनिगमस्य अध्यक्षपदं वहन्ति। विशिष्टातिथिरूपेण उत्तरप्रदेशराज्यमहिलाआयोगस्य सदस्याः प्रतिभाकुशवाहा अपि उपस्थिताः आसन्।

कार्यक्रमस्य अध्यक्षता महिलामोर्चाजिलाध्यक्षया आशावाजपेय्या कृताऽभवत्, संचालनदायित्वं च जिलामहामन्त्रिण्या गीता सिंहया वहितम्। स्वागतभाषणं आशावाजपेय्या एव प्रस्तुतं कृतम्।

मुख्यातिथिः कमलावतीसिंह स्वस्मिन् प्रेरकउद्बोधने उक्तवती यत् “प्रधानमन्त्रिणा नरेन्द्रमोदिना निर्दिष्टं ‘विजन्–२०४७ : विकसितभारत’ इत्यस्य लक्ष्यं साधयितुं प्रत्येकभारतीयनारी आत्मनिर्भरत्वं संकल्प्य कार्यं कर्तव्यम्।”

सा अपि उक्तवती यत् “पण्डितदीनदयालोपाध्यायस्य ‘अन्त्योदय’ इति सिद्धान्तं साकारं कृत्वा केन्द्रराज्यसरकाराभ्यां समाजस्य अन्तिमपुरुषपर्यन्तं विकासस्य किरणः प्रापितः। उज्ज्वलायोजना, प्रधानमन्त्रिआवासयोजना, किसानसम्माननिधि इत्यादिषु योजनासु महिलाभ्यः प्राथमिकता प्रदत्ताऽस्ति, येन राष्ट्रनिर्माणे नारिशक्तेः सशक्तिकरणं जातम्।”

प्रतिभाकुशवाहा अपि उक्तवती यत्

“कोविड्कालस्य कठिनसमीक्षणे भारतदेशेन आत्मनिर्भरत्वस्य अद्वितीयं उदाहरणं प्रदर्शितम्। यदा सम्पूर्णोऽपि विश्वः संकटे पतितः, तदा भारतः स्व-औषधिभिः, चिकित्सासामग्रीभिः च न केवलं आत्मनिर्भरः जातः, अपि तु अन्यदेशान् अपि सहायाम् अकरोत्। एषः प्रधानमन्त्रिणः मोदीमहाभागस्य ‘आत्मनिर्भरभारत’ इत्यस्य संकल्पस्य प्रत्यक्षः परिणामः। आज भारतस्य महिलाः आत्मबलं स्वदेशे च आधारित्य समाजं नवदिशां प्रति नयन्ति।

भारतीयजनतापक्षस्य जिलाध्यक्षः सुधांशुशुक्लः स्वसंबोधने उक्तवान् यत् “स्वदेश्याः ग्रहणं केवलं आर्थिकसशक्तिकरणं न, अपि तु सांस्कृतिकगौरवस्य पुनर्स्थापना अपि अस्ति। अतः कार्यकर्तृभ्यः आग्रहः यत् ते स्वदैनिकजीवने स्वदेशीउत्पादनानि स्वीकरोतु, आत्मनिर्भरभारतस्य अभियानं च जनजनं प्रति प्रेषयन्तु।”

सम्मेलनस्य अन्ते उपस्थिताः सर्वा महिलाः एकस्वरेण संकल्पं कृतवत्यः । यत् “वयं स्वदेश्यम् अपनयिष्यामः, आत्मनिर्भराः भविष्यामः, राष्ट्रनिर्माणे च सक्रियं सहभागित्वं करिष्यामः।”

सह ‘बेटी बचाओ, बेटी पढ़ाओ’ अभियानस्य सफलतायै शुभाशंसाः अपि प्रकटिताः।

अस्मिन् अवसरे पूर्वविधायकः चन्द्रप्रकाशमिश्रः (मटियारी), आत्मनिर्भरभारतअभियानस्य संयोजिका प्रज्ञात्रिपाठी, प्रवक्ता चन्द्रमौलिसिंहः, युवामोर्चाजिलाध्यक्षः विषुवमिश्रः, जिलामन्त्री मनोजजयसवालः, प्रभातशुक्लः, अरुणमिश्रः (सहमाध्यमप्रभारी) इत्यादयः अनेकाः कार्यकर्तारः भगिन्यश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार