मुख्यमन्त्रिममताबनर्जी इत्यनया जगद्धात्री–पूजायाः शुभकामनाः प्रदत्ताः
कोलकाता, 29 अक्टूबरमासः (हि.स.)। पश्चिमबङ्गराज्यस्य मुख्यमन्त्रिममताबनर्जी इत्यनया बुधवासरे राज्यवासिभ्यः जगद्धात्री–पूजायाः हार्दिकाः शुभकामनाः प्रदत्ताः। ममता बनर्जी इत्यया सामाजिकमाध्यमे एक्स् इत्यस्मिन् प्रकाशितं यत् — “सर्वेभ्यः जगद्धात्री–पूज
ममता


कोलकाता, 29 अक्टूबरमासः (हि.स.)। पश्चिमबङ्गराज्यस्य मुख्यमन्त्रिममताबनर्जी इत्यनया बुधवासरे राज्यवासिभ्यः जगद्धात्री–पूजायाः हार्दिकाः शुभकामनाः प्रदत्ताः। ममता बनर्जी इत्यया सामाजिकमाध्यमे एक्स् इत्यस्मिन् प्रकाशितं यत् — “सर्वेभ्यः जगद्धात्री–पूजायाः अन्तःकरणस्थाः शुभेच्छाः” इति।

मुख्यमन्त्र्या स्वसन्देशे राज्ये शान्तेः, सौहार्दस्य, समरसतायाः च संवर्धनार्थम् आह्वानं कृतम्। सा अवदत् यत् अयम् उत्सवः बङ्गालराज्यस्य समृद्धायाः सांस्कृतिकपरम्परायाः आस्थायाः च प्रतीकः अस्ति। तदनन्तरं तया एतेन पर्वेण एकतायाः सामुदायिक–सौहार्दस्य च सन्देशः प्रदत्तः, यः बङ्गालस्य आध्यात्मिक–सांस्कृतिक–विरासतं नूतनं शिखरं प्रति नयति।

जगद्धात्री–पूजा बङ्गाले “माँ जगद्धात्री” इत्यस्याः आराधनारूपेण आचर्यते, या जगतः धारिका, अर्थात् विश्वस्य रक्षिका इति मनीयते। अयं उत्सवः कार्तिकमासस्य शुक्ल–नवमीतिथौ भवति, विशेषतः हुगलीजनपदस्य चन्दननगर–रिषरा–नदिया–जनपदस्य कृष्णनगर–प्रदेशेषु च महानुभावेण आचर्यते।

दुर्गा–पूजायाः काली–पूजायाश्च अनन्तरं अयं बङ्गालस्य अतीव महत्वपूर्णः धार्मिकः उत्सवः मन्यते। अस्य अवसरस्य निमित्तं सर्वत्र भव्याः पण्डालाः निर्मीयन्ते। चन्दननगर–प्रदेशस्य विद्युत्–सज्जा देशे–विदेशे च प्रसिद्धा अस्ति। अत्र देवी–जगद्धात्रीं सिंहवाहिनीरूपेण प्रतिष्ठाप्य पूज्यन्ते, यस्याः करयोः शङ्खः, चक्रं, धनुः, बाणश्च सन्ति — एते सर्वे शक्तेः, धर्मस्य, रक्षणस्य च प्रतीकाः इति परिगण्यन्ते।

समग्रे राज्ये भक्तजनाः श्रद्धया पूजां, भजन–कीर्तनं, सामाजिक–आयोजनानि च कुर्वन्तः उत्सवमन्यन्ते।

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता