इतिहासस्य पृष्ठेषु ३० अक्तूबरदिनाङ्कः — १९४५ तमे वर्षे भारतदेशः संयुक्तराष्ट्रसंघे सम्मिलितः अभवत्।
विश्वशान्तेः, सहयोगस्य, सुरक्षा च संवर्धनस्य हेतोः संयुक्तराष्ट्रसंघस्य स्थापना कृता। भारतः तस्य संस्थापकसदस्यराष्ट्रेषु एकः आसीत्, यदा सः ब्रिटिशराज्याधीनः आसीत्। आरम्भात् एव भारतदेशः अन्ताराष्ट्रियशान्तेः, समानतायाः, मानवाधिकाररक्षणस्य च मूलसिद्ध
प्रतीकात्मक।


विश्वशान्तेः, सहयोगस्य, सुरक्षा च संवर्धनस्य हेतोः संयुक्तराष्ट्रसंघस्य स्थापना कृता। भारतः तस्य संस्थापकसदस्यराष्ट्रेषु एकः आसीत्, यदा सः ब्रिटिशराज्याधीनः आसीत्। आरम्भात् एव भारतदेशः अन्ताराष्ट्रियशान्तेः, समानतायाः, मानवाधिकाररक्षणस्य च मूलसिद्धान्तानां समर्थनम् अकरोत्।

भारतदेशेन २६ जून् १९४५ तमे दिने संयुक्तराष्ट्रसंघसंविधानपत्रे हस्ताक्षराः कृताः आसन्, च ३० अक्तूबर् १९४५ तमे दिने भारतः संयुक्तराष्ट्रसंघे औपचारिकतया सम्मिलितः अभवत्। भारतः तेषु ५१ राष्ट्रेषु एकः आसीत्, येन सन् १९४५ तमे वर्षे सान् फ्रान्सिस्को नगरे संयुक्तराष्ट्रसंघसंविधानपत्रे हस्ताक्षराः कृताः।

संयुक्तराष्ट्रसंघे सम्मिलितः सन् तस्मात् भारतः तस्य विभिन्नसंस्थासु— यथा यूनेस्को, डब्ल्यू.एच.ओ., यू.एन.डी.पी. इत्यादिषु— सक्रियं योगदानं दत्तवान् अस्ति। संयुक्तराष्ट्रसंघस्य शान्तिरक्षणमिशनेषु भारतः सर्वाधिकसैनिकान् प्रेषयन् प्रमुखदेशेषु गणनीयः अस्ति। सः अनेकवारं सुरक्षा-परिषदः अस्थायीसदस्यपदम् अपि ऊढवान् अस्ति। भारतस्य मतम् अस्ति यत् संयुक्तराष्ट्रसंघः विश्वशान्तेः वैश्विकसहकारस्य च सर्वोच्चमंचः अस्ति, च सः एतेषां उद्देश्यानां प्रगतये भविष्येऽपि प्रतिबद्धः भविष्यति।

प्रमुखाः ऐतिहासिकाः घटनाः (३० अक्तूबरमासः)

१५०२ — वास्को दि गामा द्वितीयवारं कालीकट् नगरं आगतः।

१६११— गुस्टाफद्वितीयः आदोल्फः सप्तदशवर्षीयः सन् स्वीडनदेशस्य राजा अभवत्।

१९२२— बेनिटो मुसोलिनी इटलीदेशे सर्वकारं स्थापयत्।

१९३० — तुर्की-यूनानयोः मैत्रीसन्धिः सम्पन्ना।

१९४४ — आरोन कोपलैण्डस्य नृत्यसंगीतम“अप्पलाचियन् स्प्रिंग्” प्रथमवारं प्रस्तुतम्।

१९४५ — भारतः संयुक्तराष्ट्रसंघे सम्मिलितः।

१९५६ — भारतस्य प्रथमः पंचताराहोटेलः ‘अशोकः’ उद्घाटितः।

१९६० — ब्रिटने प्रथमवारं सफलं वृक्क-प्रतिरोपणं कृतम्।

१९६१— जोसेफः स्टालिन्-नामकस्य समाधिः लेनिनस्य समाधेः समीपात् अपसार्य क्रेमलिन्-प्राचीरस्य समीपे स्थापितः।

१९६३— मोरक्को-अल्जीरिया राष्ट्राभ्यां युद्धविरामसन्धिः सम्पन्ना।

१९७३ — तुर्कीदेशे यूरोप-एशिया-खण्डयोः संयोजकः बॉस्फोरस् पुलः पूर्णः अभवत्।

१९७५— स्पेन्-देशे राजा जुआन कार्लोस सत्ता ग्रहणं कृतवान्।

१९८०— होण्डुरस्-अल् सल्वाडोरयोः सीमाविवादः समाप्तः।

१९९४— मकेडोनिया-देशे संसदीयचुनावेषु वामपन्थी-संघस्य जयः।

२००१— पाकिस्तानदेशेन ओसामा बिन लादेनस्य सम्पर्किताः त्रयः परमाणुवैज्ञानिकाः अमेरिकादेशाय समर्पिताः।

२००३— राजकुमारः प्रिन्स् चार्ल्सः भारतयात्रां आरब्धवान्।

२००४ — उक्रेन् देशः फ्रान्सं ३-१ इति स्कोरेण पराजित्य ओलिम्पियाडस्य स्वर्णं जितवान्।

२००८— असमराज्ये गुवाहाटीनगरे च १३ अन्यस्थानेषु श्रृंखलाबद्धाः विस्फोटाः अभवन्, यत्र ६६ जनानां मृत्युर्भवित।

२०१३ — तेलंगानाराज्यस्य महबूबनगरनगरे बसायां अग्निकाण्डे ४४ जनाः निधनं गताः।

जन्मानि

१८५३— प्रमथनाथ मित्रः, ‘अनुशीलनसमितेः’ संस्थापकः।

१८८७ — सुकुमार रायः, प्रसिद्धः बंगाली-उपन्यासकारः।

१९०९— होमी जहाँगीर भाभा, विख्यातः भौतिकवैज्ञानिकः।

१९३२ — बरुण् डे, इतिहासविद्।

१९४९— प्रमोदः महाजनः, राजनेता।

१९५८ — अभिजीत् भट्टाचार्यः, चलचित्रगायकः।

१९९०— राही सर्नोबत्, पिस्तोलनिशानेषु विश्वविख्याता भारतीयस्त्री।

निधनानि

१८८३ — स्वामी दयानन्दः सरस्वती, महान् चिन्तकः समाजसुधारकः च।

१९७४— बेगम अख्तर, प्रसिद्धा गजल-ठुमरीगायिका।

१९९० — विनोदः मेहरा, अभिनेता।

१९९० — वी. शान्तारामः, अभिनेता-निर्मातृ-निर्देशकः।

२०२१— यूसुफ् हुसैनः, भारतीयः अभिनेता।

विशेषावसरः

विश्व-मितव्ययिता-दिवसः।

-------------------

हिन्दुस्थान समाचार / Dheeraj Maithani