Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 29 अक्टूबरमासः (हि.स.)।केंद्रीयवाणिज्यव उद्योगमन्त्री पीयूषः गोयलः ब्रसेल्स् नगरे कृतयात्रायां भारतस्य यूरोपीयसंघस्य च मध्ये मुक्तव्यापारसमझौते (एफ्.टी.ए.) विषये सकारात्मकाः चर्चाः अभवन्। गोयलः अक्तूबरमासस्य षड्विंशतितमात् अष्टाविंशतितमं दिनाङ्कपर्यन्तं यूरोपीयआयोगस्य व्यापारार्थं आर्थिकसुरक्षायाः च आयुक्तेन मरोस् शेफचोविच् इत्यनेन तस्य च दलनेन सह साकं मिलित्वा एफ्.टी.ए. सम्बन्धिनि शेषविषये विस्तृतरूपेण संवादं कृतवान्। उभययोः पक्षयोः मध्ये अस्य वर्षस्य अन्ते समझौतः सम्पन्नो भविष्यतीति आशा व्यक्ता।
केंद्रीयवाणिज्यव उद्योगमन्त्रालयस्य अनुसारम्, अस्मिन् संवादे उभयपक्षौ अपि एतत् सुनिश्चितुं यत्नं कृतवन्तौ यत् एफ्.टी.ए. सम्यक्सन्तुलितं, समानं च पारदर्शकं च स्यात्, यः भारतस्य यूरोपीयसंघस्य च मध्ये गाढं विश्वासं रणनीतिकं साझित्वं च प्रदर्शयेत्। एषा वार्ता प्रधानमन्त्रिणः नरेन्द्रमोदिनः यूरोपीयआयोगाध्यक्षायाः उर्सुला वॉन् डेर् लेयेन् इत्यस्याश्च तदादेशस्य सदृशा आसीत्, यस्मिन् अस्यै वर्षस्य फरवरीमासे नवी दिल्लीमध्ये सम्पन्ने ‘कॉलेज् ऑफ् कमिश्नर्स्’ इत्यस्य दौरे सन्दर्भे वर्षान्ते समझौतं सम्पन्नं कर्तुम् अभिप्रेतम् आसीत्।
भारतदेशेन चर्चायाम् अस्मिन्न् एतत् बलपूर्वकं प्रतिपादितं यत् समझौतं शुल्कवर्जनानि (टैरिफ्) अशल्कवर्जनानि (नॉन्-टैरिफ्) च उभयं समरूपेण सम्बोधयेत्, भविष्ये च व्यापाराय पारदर्शकं पूर्वानुमेयञ्च ढाँचा निर्मीयेत। अशल्कनियन्त्रणानि यूरोपीयसंघस्य नूतननियमाः च सम्बन्धिनि भारतस्य चिन्ताः अपि विस्तारतः परिगृहीताः।
गोयलमहोदयेन श्रमप्रधानक्षेत्राणां विषये विशेषरियायतायाः आवश्यकता प्रकटिता। उभौ पक्षौ अपि असंवेदनशीलऔद्योगिकशुल्करेखाः अन्तिमरूपेण निश्चितवन्तौ। यस्मिन् तु इस्पात्, स्वचालितवाहनानि, सी.बी.ए.एम् (कार्बन् बॉर्डर् अड्जस्ट्मेण्ट् मेकानिज़्म्) इत्यादयः नियामकविषयाः च, तत्र अनन्तरं पुनः विचारविमर्शः कर्तव्य इति स्वीकृतम्।
मन्त्रालयेन उक्तं यत् चर्चां अग्रे नेतुं यूरोपीयसंघस्य तांत्रिकदलम् आगामिसप्ताहे भारतयात्रां करिष्यति।
---------------
हिन्दुस्थान समाचार