Enter your Email Address to subscribe to our newsletters


गौ वंशस्य श्रृंगारं कृत्वा हरिततृणं, गुड़स्य फलानां भोगं निवेद्य गौरक्षण संवर्धनस्य कृतः संकल्पः
अयोध्या, 29 अक्टूबरमासः (हि.स.)।
गौरक्षणसंवर्धनयोः महत्त्वम्
गौरक्षणं संवर्धनं च सर्वेषां भारतीयानां परमं कर्तव्यं भवति। रामकृष्णबाबा विश्वनाथादीनां देशे गवां वधः पृथिव्याः अस्थिरतायाः कारणं भवितुं शक्नोति। गोरक्षणार्थं अनेकसन्तधर्माचार्याः महापुरुषाश्च स्वजीवनं समर्पितवन्तः।
एते विचाराः आज गोपाष्टम्यां मणिरामछावनीस्थायां गोशालायां श्रीरामजन्मभूमितीर्थक्षेत्रस्य तथा श्रीकृष्णजन्मभूमिन्यासस्य अध्यक्षेन, मणिरामदासछावनीमहन्तेन नृत्यगोपालदासमहाभागेन व्यक्ताः।
महन्तेन उक्तं — “गाुः सर्वदा हिन्दुसमाजस्य धार्मिकसांस्कृतिकमानविन्दुरूपे प्रतिष्ठिता अस्ति। सा न केवलं आर्थिकीप्रगतेः केन्द्रं, अपि तु भारतीयकृषिव्यवस्थायाः मेरुदण्डः अपि अस्ति। एषा भारतस्य कृते ईश्वरीयवरदानम्।”
उत्तराधिकारी महन्तः कमलनयनदासः अवदत् — “दुर्भाग्यं यत् अद्य हिन्दूनां सर्वमान्यपूज्या गौमाता केचन स्वार्थसिद्ध्यर्थं हिंसामार्गेण अपमान्यते। योगिशासनस्य सरकार गौरक्षणे सजगाऽस्ति।”
सः स्मारयामास यत् “सन् १८५७ तमे वर्षे भारतीयक्रान्तेः मूलं अपि गौरक्षणमेवासीत्। तदा गोभक्तः मंगलपाण्डे इत्यस्मिन् विषयेषु राष्ट्रैक्यस्य बिगुलं फूषितवान्।”
महन्तेन उक्तं — “हिन्दुसमाजः एव न, सर्वे धर्माः अपि गोवर्गे प्रति निष्ठावन्तः भवितुं युक्ताः, यतः सा सर्वेषां कृते हितकारिणी अस्ति।”
माध्यमप्रभारी शरदशर्मा राज्यसरकारस्य गौरक्षणकार्ये प्रशंसां कृत्वा उक्तवान् — “धर्मसंस्कृतिजनकल्याणाय समर्पिता सर्वकारेण अवैधमांसभक्षणालयान् निरुद्ध्य समाजहितं कर्म कृतम्।”
अस्मिन् अवसरि उत्तराधिकारी महन्तेन कमलनयनदासशास्त्रिणा वैदिकमन्त्रैः गोवर्गस्य पूजनं कृतम्। पूजायां मणिरामदासछावनीट्रस्टस्य सचिवः कृपालुरामदासः ‘पञ्जाबीबाबा’, सन्तः जानकीदासः, नेता विनोदजायसवालः, दीपकशास्त्री, विनयशास्त्री, सन्तदयारामदासः इत्यादयः उपस्थिताः आसन्।
कारसेवकपुरम् अपि गोवर्गस्य पूजनं सम्पन्नम्। तत्र विश्वहिन्दूपरिषदया सञ्चालिते श्रीरामगोशालायां वैदिकरीत्या पूजनं आचार्येण इन्द्रदेवमिश्रेण मार्गदर्शनेन पण्डितपुष्पदीपसंयोजनेन गोपालशिवमत्रिपुरारीनाम् हस्तेन सम्पन्नम्।
अस्मिन् अवसरि विहिपसंरक्षकः दिनेशचन्द्रः अवदत् — “गोवर्गसंरक्षणाय सरकाराः उत्तरप्रदेशसरकारवत् दृढशक्तिं प्रदर्शयितुं आवश्यकम्। ‘गावो विश्वस्य मातरः’ इत्युक्तं — गाः एव विश्वमाता, भारतस्य तु आत्मा एव।”
श्रीरामगोशालासमितेः उपाध्यक्षः पूर्वसांसदः लल्लुसिंहः अवदत् — “गौरक्षणसंवर्धनयोः प्रत्येकं राष्ट्रभक्तस्य कर्तव्यं भवितुमर्हति।”
अस्मिन् कार्यक्रमे अयोध्याकमिश्नरः राजेशजी, वाबनमन्दिरमहन्तः वैदेहीवल्लभशरणमहाभागः, विहिपसंयुक्तमहासचिवः कोटेश्वररावः, क्षेत्रीयसङ्गठनमन्त्री गजेन्द्रसिंहः, कारसेवकपुरंप्रभारी शिवदाससिंहः, सलिहन्तसिंहः, धन्नजयपाठकः, सुरेन्द्रसिंहः, अभिषेकः, सुबोधमिश्रः, रासबिहारीः, रजनीशशर्मा, वीरेंद्रवर्मा, गुलशनवर्मा, राजेन्द्रवर्मा, अमिततिवारी, सुभाषपाण्डेय, राजावर्मा, अनिलपाण्डेय, कमलादेवी च उपस्थिताः आसन्।
ते सर्वे गोवर्गं श्रृङ्गारम् आश्रित्य हरितचारेण गुडेन फलैश्च भोगं समर्प्य गौरक्षणसंवर्धनयोः संकल्पं कृतवन्तः।
हिन्दुस्थान समाचार