(समीक्षा) मध्यप्रदेशाय ऋणसाहाय्येन विकासय स्वप्नः कियान् उचितः, यदा आत्‍मनिर्भरतायाः ‘स्‍व’ इति अवसरः उपलब्‍धः!
-डॉ. मयंक चतुर्वेदी मध्यप्रदेश-सर्वकारः पुनरपि ५२०० कोटि-रूप्यकाणां नूतनं ऋणं गृह्णातुं सज्जा अस्ति। अद्य एषः निर्णयः चर्चायाम् आगतः, यतः ‘लाडली-बहना-योजना’ इत्यस्य प्रसङ्गेन भ्रातृद्वितीया-पर्वे १.२७ कोटि-नारीणां खातेषु निधिः समयेन न प्राप्तः। त
मप्र पर बढ‍़ता कर्ज


-डॉ. मयंक चतुर्वेदी

मध्यप्रदेश-सर्वकारः पुनरपि ५२०० कोटि-रूप्यकाणां नूतनं ऋणं गृह्णातुं सज्जा अस्ति। अद्य एषः निर्णयः चर्चायाम् आगतः, यतः ‘लाडली-बहना-योजना’ इत्यस्य प्रसङ्गेन भ्रातृद्वितीया-पर्वे १.२७ कोटि-नारीणां खातेषु निधिः समयेन न प्राप्तः। ततः परं सरकारेण प्रदेश-स्थापना-दिवसे भुगतानं सुनिश्चितुं ऋण-ग्रहणस्य मार्गः स्वीकृतः।

अन्यतः अपि एषः निर्णयः तस्मिन् समये कृतः, यदा राज्यं राजस्व-अधिशेषेन युक्तम् अस्ति इति आर्थिकी-अङ्केषु दृश्यते। तथापि एतत् ऋणं केन्द्र-सरकारायाः अनुमत्याः अन्तर्गतं भारतीय-रिज़र्व-बैंकतः उत्पादक-योजनानां — सिंचन-विद्युत्-मार्ग-सामुदायिक-विकासादीनां कृते — स्वीकृतम् अस्ति।

किन्तु प्रश्नः एषः उद्भवति यत् यदा राज्ये राजस्व-अधिशेषः अस्ति, तदा ऋण-ग्रहणस्य आवश्यकता किमर्थं?

दृश्यते यत् गतवर्षेषु मध्यप्रदेश-सरकारायाः ऋण-ग्रहण-गति निरन्तरं वर्धिता। मार्च् २०२४ पर्यन्तं राज्ये ३.७ लक्ष-कोटि-रूप्यकाणां ऋणम् आसीत्, यः अद्य ४.८ लक्ष-कोटि-रूप्यकाणि पर्यन्तं प्राप्तः। अर्थात् केवलं एकस्मिन् वर्षे राज्यस्य ऋणं प्रायः १ लक्ष-कोटिना वर्धितम्।

भारतीय-रिज़र्व-बैंकस्य अनुसारं एषः देशस्य समग्र-राज्यीय-ऋणस्य प्रायः ५ प्रतिशतांशः अस्ति। वित्तीय-वर्षस्य २०२४–२५ आरम्भात् अद्य पर्यन्तं राज्येण ४७,००० कोटि-रूप्यकाणां नवीनं ऋणं गृहीतम्। जनवरी २०२५ मध्ये द्वौ चरणौ मध्ये ५,००० कोटि ऋणं प्रदत्तम्, सप्टेम्बर-अक्टोबरयोः त्रिभिः चरणैः ७,००० कोटि-समं ऋणं गृहीतम्। एतेषां सर्वेषां ऋणानां औसत-कालावधिः १८–२२ वर्षाणि इति, अतः तेषां प्रभावः द्वयोः दशकयोः अपि अधिकः भविष्यति।

निरन्तर-वर्धमानस्य एषः ऋण-प्रवृत्तिः राज्यस्य आर्थिक-नीतौ दीर्घकालिक-निर्भरता-सूचकः। वितीय-अनुशासनस्य दृष्ट्या एषा स्थितिः चिन्ताजनका, यतः ब्याज-भुगतानस्य भारः प्रतिवर्षं वर्धते। वितीय-वर्षे २०२५–२६ केवलं ब्याज-भुगतानार्थं २९,००० कोटि-रूप्यकाणि विनियोजितानि, यः अनेकेषां कल्याण-योजनानां वार्षिक-बजटात् अपि अधिकः।

सरकारस्य तु स्व-तर्काः सन्ति — तस्याः वदति यत् २०२३–२४ तमे वर्षे १२,४८७ कोटि-रूप्यकाणां राजस्व-अधिशेषः प्राप्तः, २०२४–२५ तमे वर्षे अपि आय-व्यययोः अन्तरं १,०२५ कोटि सकारात्मकम् अस्ति। सर्वे ऋणाः ‘राजकोषीय-उत्तरदायित्व-बजट-प्रबन्धनम्’ (एफ्.आर्.बी.एम्.) अधिनियमस्य मर्यादायां योजिताः, तथा ऋण-सीमा सकल-घरेलू-उत्पादनस्य ३ प्रतिशतात् अधिका नास्ति।

तथापि अस्मिन् मध्ये ध्यानं देयम् — यत् मध्यप्रदेशे भारतीय-जनता-पक्षस्य सरकारा अस्ति, या भारतीय-ज्ञान-परम्परायाः आग्रही। स्वयम् मुख्यमन्त्री डॉ॰ मोहनयादवः तथा तस्य पूर्ववर्ती शिवराजसिंहचौहानः अपि भारतीय-कला-संस्कृति-परम्परा-क्षेत्रेषु नूतनान् नवाचारान् कृतवन्तौ। डॉ॰ यादवः अद्यापि स्व-गौरवपूर्ण-परम्परा-मूलानां सुदृढीकरणाय सततं प्रयत्नं कुर्वन्ति। अस्मिन् सन्दर्भे परम्परया उक्तं — “ऋणं आपत्कालीनोपायः, न तु स्थायी-साधनम्।” तस्मात् “ऋणं गृह्य घृतं पिबेत्” इति प्रवृत्तिः कदापि शुभा न मनीता। अतः परम्परायाः एषा बुद्धिः शासनाचारणेऽपि प्रतिबिम्बिता भवेत् — इति आवश्यकम्।

राजस्व-अधिशेषेऽपि सत्यमाने निरन्तरं ऋणं गृह्णाति चेत्, तत् दर्शयति यत् पूंजीगत-व्यय-योजनानां विस्तारः एतावत् जातः यत् विद्यमान-संसाधनानि अपर्याप्तानि। अधिशेषस्य अस्तित्वं न तावत् अर्थयति यत् ऋणस्य आवश्यकता नास्ति। सरकारायाः यत्र ज्ञायते यत् विकासाय बहिर्मुख-ऋणं ग्राह्यम्, तत्र तद् गृहीतुं शक्यते — एतस्मिन् दिशि मध्यप्रदेश-सरकारा अद्य गच्छति इति दृश्यते। किन्तु प्रश्नः अत्र अस्ति — यदा पर्याप्ताः कर-अकर-राजस्व-स्रोताः सन्ति, तदा तेषां वसूले वा प्रबन्धने का कमी दृश्यते?

राज्यस्य मुख्य-आय-स्रोतांसि त्रीणि — कर-राजस्वं, अकर-राजस्वं, केन्द्रतः प्राप्तः अंशः च। कर-राजस्वे जी.एस्.टी., वैट्, आबकारी, परिवहन-करः, स्टाम्प-शुल्कं च प्रमुखम्। अकर-राजस्वेषु खननं, वन-उत्पादाः, शासकीय-सेवानां शुल्कानि च अन्तर्भवन्ति। केन्द्रतः कर-भागः अनुदानं च लभ्यते।

यदि सर्वकारः स्व-संसाधन-प्रबन्धने सुधारं कुर्यात्, तर्हि नूतन-ऋणं विना प्रति-वर्षं १७,०००–२२,००० कोटि-रूप्यकाणि पर्यन्तं अतिरिक्त-आय प्राप्तुं शक्यते। खनिज-वन-संपदयोः मूल्य-वृद्ध्या ६,००० कोटि, जी.एस्.टी.-वैट्-सुधारैः ४,५०० कोटि, पर्यटन-औद्योगिक-निवेशाभ्यां ५,००० कोटि, शासकीय-संपत्तीनां व्यावसायिक-प्रयोगेण २,००० कोटि, आबकारी-वितरण-दक्षतया २,००० कोटि, पुराण-वसूलेन ३,००० कोटि — इत्येवं ४०,००० कोटि-रूप्यकाणां अतिरिक्तं राजस्वं सम्भवम्।

एवं च यदि डॉ॰ मोहनयादवस्य भारतीय-जनता-पक्ष-सर्वकारः एतान् उपायान् गम्भीरतया अन्विषेत्, तर्हि राज्यस्य आर्थिक-सामर्थ्यं सुदृढं स्यात्, तथा सर्वथा राज्यस्य हिताय एव भविष्यति।

---------------

हिन्दुस्थान समाचार