देवउठनी एकादशी प्रथमे दिनांके, 18 नवंबरतः वदिष्यते वैवाहिकं वाद्यम्
रांची, 29 अक्टूबरमासः (हि.स.) । कार्तिकमासस्य शुक्लपक्षे देवोत्थान्येकादशी तिथौ, यानि एकं नवम्बरमितिः दिने, श्रीहरिविष्णोः पूजनस्य शुभसंयोगेन तुलसी–शालिग्रामविवाहोत्सवः आयोज्यते। आचार्यः मनोजपाण्डेयः बुधवासरे उक्तवान् यत् देवोत्थान्येकादश्यां ध्र
फाइल फोटो


फाइल फोटो


रांची, 29 अक्टूबरमासः (हि.स.) ।

कार्तिकमासस्य शुक्लपक्षे देवोत्थान्येकादशी तिथौ, यानि एकं नवम्बरमितिः दिने, श्रीहरिविष्णोः पूजनस्य शुभसंयोगेन तुलसी–शालिग्रामविवाहोत्सवः आयोज्यते। आचार्यः मनोजपाण्डेयः बुधवासरे उक्तवान् यत् देवोत्थान्येकादश्यां ध्रुवयोगः, रवियोगः, त्रिपुष्करयोगश्च महामङ्गलसंयोगरूपेण भवन्ति, येन सा तिथि अतिपावनी मङ्गलकरी च भवति।

एकादशी तिथिः अष्टोत्तरत्रिंशदधिकशततम्यां (३१) अक्तोबरमासस्य रात्रेः चतुर्बजे द्वाभ्यां (४.०२) आरभ्य नवम्बरमासस्य एकतमे दिने रात्रेः द्व्यधिकैकबजे सप्तपञ्चद्वये (२.५७) यावत् भविष्यति। ऋषिकेशपञ्चाङ्गानुसारं कार्तिकशुक्लपक्षस्य एकादशी तिथि एकं नवम्बरमितिः दिने आचर्यते।

अस्मिन् दिने माता तुलसी भगवान् विष्णोः शालिग्रामावतारस्य च विवाहविधानं क्रियते। कार्तिकशुक्लपक्षस्य एकादश्यां तुलसीविवाहः प्रचलितः। एषा तिथिः भगवानं विष्णुं चतुर्मासयोगनिद्रातः जाग्रतं करोति। एकादशीदिने तुलसीविवाहं कृत्वा कन्यादानसमानं पुण्यफलम् आप्यते।

आचार्येण उक्तं यत् तुलसीविवाहं विधिविधानतः सम्पाद्य भक्ताः अन्ते मोक्षमाप्नुवन्ति, विष्णोः कृपया सर्वमनोकामनाः पूर्यन्ते, वैवाहिकजीवने च बाधानां निवारणं भवति।

तुलसीपादपः धनदेवीलक्ष्म्याः प्रतीकः इति मान्यते। अस्य पूजनं गृहेषु प्रातःसायं क्रियते, सायंकाले दीपदानं च भवति। तुलसीविवाहदिने आराधनया दाम्पत्ये प्रेमवृद्धिः भवति।

विवाहविधिः —

काष्ठचौकीषु एकस्मिन् लालासने माता तुलसीं स्थापयेत्, अन्यस्मिन् शालिग्रामं स्थापयेत्। उभे चौकी समीपे स्थापयेताम्। उभयोः उपरि इक्षुमण्डपं सजयेत्। ततः पूजास्थले कलशं स्थापयेत्।

शालिग्रामतुलस्योः पुरतः दीपं प्रज्वालयेत्। षोडशोपचारविधिना पूजनं कृत्वा, तुलसीं लालचुनर्या, चूडीभिः, बिन्द्या च शोभयेत्। ततः शालिग्रामं हस्ते गृहीत्वा तुलसीं सप्तवारं परिक्रमयेत्, आरतीं कृत्वा स्वसौभाग्यसुखं च कामयेत।

अस्मिन् दिने लग्नारम्भोऽपि भविष्यति —

नवम्बरमासे — १८, १९, २१, २२, २४, २५, २९, ३०।

दिसेम्बरमासे — ०१, ०४, ०५, ०६।

२०२६ फेब्रुवरिमासे — ०४, ०५, ०६, ०७, ०८, १०, ११, १२, १३, १४, १५, १९, २०, २१, २४, २५, २६।

मार्चमासे — ०२, ०४, ०५, ०६, ०७, ०८, ०९, १०, ११, १२, १३, १४।

---------------

हिन्दुस्थान समाचार