इसरोस्य शुक्रग्रह–कक्षामिशने गढवालप्रदेशस्य डाॅ॰ आलोक सम्मिलितः भविष्यति
देहरादूनम्, 29 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्ये हेमवतीनन्दनबहुगुणाकेन्द्रीय–विश्वविद्यालयस्य श्रीनगरगढवालस्थितस्य “हिमालयीपर्यावरणीय–अन्तरिक्षभौतिकीशोधप्रयोगशाला” इत्यस्य डाॅ॰ आलोक–सागरगौतमेन भारतीय–अन्तरिक्ष–अनुसन्धान–संस्थानस्य (इसरो) शुक्र
इसरोस्य शुक्रग्रह–कक्षामिशने गढवालप्रदेशस्य डाॅ॰ आलोक सम्मिलितः भविष्यति


देहरादूनम्, 29 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्ये हेमवतीनन्दनबहुगुणाकेन्द्रीय–विश्वविद्यालयस्य श्रीनगरगढवालस्थितस्य “हिमालयीपर्यावरणीय–अन्तरिक्षभौतिकीशोधप्रयोगशाला” इत्यस्य डाॅ॰ आलोक–सागरगौतमेन भारतीय–अन्तरिक्ष–अनुसन्धान–संस्थानस्य (इसरो) शुक्रग्रह–कक्षामिशने सहभागः भविष्यति।

इसरोस्य मुख्यालये बङ्गलूरुनगरे २९–३० अक्टोबर् दिनाङ्कयोः द्विदिनीयराष्ट्रियसभायां डाॅ॰ आलोकसागरगौतम सम्मिलिष्यते, यत्र ते शुक्रग्रहस्य सतह–उपसतह–संरचना, वायुमण्डलीय–आयनोस्फेरिक–प्रक्रियाः, तथा सूर्य–प्रभावेन जन्यमानाः परिवर्तनाः इत्येतेषां विषये स्वचिन्तनानि प्रस्तास्यति।

इसरोस्य अयं शुक्रग्रहाय प्रथमः कक्षामिशनः अस्ति, यस्य मुख्यलक्ष्यं शुक्रग्रहस्य विकास–क्रमस्य, सतहपुनर्गठनप्रक्रियाणां, तटस्थवायुमण्डलीय–आयनोस्फेरिक–संरचनायाः, तेषां च सौर–प्रभावजन्यानां परिवर्तनेषु उन्नतानुसन्धानं कर्तुम्। डाॅ॰ गौतम उक्तवन्तः यत् अयं मिशनः उच्च–विवरण–रडार्–इमेजिंग्, सतह–पुनर्गठन–विश्लेषणम्, मेघ–संरचना, वायुगतिकता च सहितानि बहूनि वैज्ञानिक–प्रयोगान् सम्पादयिष्यति।

एषः मिशनः पृथिव्याḥ च शुक्रग्रहस्य च विकास–प्रक्रिययोः भेदं बोधयितुं प्रमुखं योगदानं दास्यति, च भारतस्य ग्रह–विज्ञान–अन्तरग्रहीय–अनुसन्धान–क्षमताः अधिकं सुदृढीकरिष्यति। डाॅ॰ गौतम अवदत् यत् ते अस्मिन् महत्त्वपूर्णे सम्मेलने स्वस्य शोध–कार्यस्य प्रस्तुतीकरणं करिष्यति, च शुक्रग्रहस्य वायुमण्डल–मॉडलिङ्, रिट्रीवल–तन्त्राणि, इमेज्–प्रोसेसिङ्, सिमुलेशनं, अभिलेखीयवायुमण्डलीय–आलेखानां विश्लेषणस्य च महत्त्वं विषये पैनल्–चर्चायां अपि भागं ग्रहीष्यति।

सः उक्तवान् यत् अस्य मिशनस्य साहचर्येन राष्ट्रिय–क्षेत्रीय–स्तरे नूतनानि अनुसंधान–प्रयोजनानि उद्घाट्यन्ते, विश्वविद्यालयस्य छात्रछात्राः अपि अन्तरिक्ष–विज्ञान–ग्रह–अनुसंधान–क्षेत्रयोः नूतनाः अवसराः लप्स्यन्ते च।

हिन्दुस्थान समाचार / अंशु गुप्ता