Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्, 29 अक्टूबरमासः (हि.स.)।
भारतं हिन्दूराष्ट्रम् आसीत्, अस्ति च भविष्यति च।
हिन्दवः स्वसंस्कारान् विस्मृतवन्तः, एष एव अस्माकं धर्मपतनस्य कारणं भवति।
एवं बुधवारदिने अत्र सन्तशिरोमणिः ईश्वरदासमहाभागः उक्तवान्।
सः डी॰पी॰ वी॰पी॰ विद्यालये आयोजिते मानससम्मेलने शुभारम्भसमये भाषमाणः आसीत्।
ते अवदन् — मानसस्य शिक्षाः यदा जीवनम् आचर्यन्ते, तदा एव कल्याणं सम्भवति। मानसः अस्मान् उत्तमं जीवनमार्गं शिक्षयति।
प्रत्येकः मनुष्यः मानसपाठं अवश्यं कुर्यात्। यदि पाठं कर्तुं न शक्नोति, तर्हि श्रद्धया पवित्रतया च स्वपूजागृहे मानसग्रन्थं स्थापयेत् — तेन कल्याणं भविष्यति।
ते अपि अवदन् — साधुसन्तानां जीवनं मानवकल्याणाय राष्ट्रसेवायै च समर्पितं भवति।
अस्मिन् अवसरि संचालकः सन्तकविः बृजकिशोरसिंहः “किशोर” नामधेयः मानसस्य नानाप्रसङ्गान् विवेच्य उक्तवान् यत् —
“मानसः अस्मान् समाजे, कुले, राष्ट्रे च स्वकर्तव्यबोधं जनयति, प्रेमत्यागयोः च नारीसम्मानस्य च शिक्षां ददाति।”
संयोजकः भारतसिंहः विगतवर्षेषु निरन्तरं सम्पन्नस्य श्रीरामकथायाः सफलाय आयोजनाय समितेः पदाधिकाऱिणः प्रति आभारं व्यक्तवान्।
अञ्जुमदुबे अपि सर्वेषां प्रति आभारं प्रकटितवान्।
वैदिककार्यक्रमः आचार्यः सर्वेशशुक्लः आचार्यः अरविन्दचतुर्वेदी च संयुक्तं सम्पन्नितवन्तौ।
अस्मिन् अवसरि शकुन्तला गौतम्, बबलूकनौजिया, गौरङ्गनादुबे, मुकेशसिंहः, माध्यमप्रभारी राजेशनिरालः, रविन्द्रभदौरियः, गोपालचतुर्वेदी, शारदा, अशोकवर्मा, गगनसिंहः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार