मानस सम्मेलने संत ईश्वर दासोऽवदत्- 'भारतं हिन्दू राष्ट्रमासीत्,हिन्दू राष्ट्रं वर्तिष्यते'
फर्रुखाबादम्, 29 अक्टूबरमासः (हि.स.)। भारतं हिन्दूराष्ट्रम् आसीत्, अस्ति च भविष्यति च। हिन्दवः स्वसंस्कारान् विस्मृतवन्तः, एष एव अस्माकं धर्मपतनस्य कारणं भवति। एवं बुधवारदिने अत्र सन्तशिरोमणिः ईश्वरदासमहाभागः उक्तवान्। सः डी॰पी॰ वी॰पी॰ विद्यालय
मानस सम्मेलन में बोलते ईश्वर दास महाराज


फर्रुखाबादम्, 29 अक्टूबरमासः (हि.स.)।

भारतं हिन्दूराष्ट्रम् आसीत्, अस्ति च भविष्यति च।

हिन्दवः स्वसंस्कारान् विस्मृतवन्तः, एष एव अस्माकं धर्मपतनस्य कारणं भवति।

एवं बुधवारदिने अत्र सन्तशिरोमणिः ईश्वरदासमहाभागः उक्तवान्।

सः डी॰पी॰ वी॰पी॰ विद्यालये आयोजिते मानससम्मेलने शुभारम्भसमये भाषमाणः आसीत्।

ते अवदन् — मानसस्य शिक्षाः यदा जीवनम् आचर्यन्ते, तदा एव कल्याणं सम्भवति। मानसः अस्मान् उत्तमं जीवनमार्गं शिक्षयति।

प्रत्येकः मनुष्यः मानसपाठं अवश्यं कुर्यात्। यदि पाठं कर्तुं न शक्नोति, तर्हि श्रद्धया पवित्रतया च स्वपूजागृहे मानसग्रन्थं स्थापयेत् — तेन कल्याणं भविष्यति।

ते अपि अवदन् — साधुसन्तानां जीवनं मानवकल्याणाय राष्ट्रसेवायै च समर्पितं भवति।

अस्मिन् अवसरि संचालकः सन्तकविः बृजकिशोरसिंहः “किशोर” नामधेयः मानसस्य नानाप्रसङ्गान् विवेच्य उक्तवान् यत् —

“मानसः अस्मान् समाजे, कुले, राष्ट्रे च स्वकर्तव्यबोधं जनयति, प्रेमत्यागयोः च नारीसम्मानस्य च शिक्षां ददाति।”

संयोजकः भारतसिंहः विगतवर्षेषु निरन्तरं सम्पन्नस्य श्रीरामकथायाः सफलाय आयोजनाय समितेः पदाधिकाऱिणः प्रति आभारं व्यक्तवान्।

अञ्जुमदुबे अपि सर्वेषां प्रति आभारं प्रकटितवान्।

वैदिककार्यक्रमः आचार्यः सर्वेशशुक्लः आचार्यः अरविन्दचतुर्वेदी च संयुक्तं सम्पन्नितवन्तौ।

अस्मिन् अवसरि शकुन्तला गौतम्, बबलूकनौजिया, गौरङ्गनादुबे, मुकेशसिंहः, माध्यमप्रभारी राजेशनिरालः, रविन्द्रभदौरियः, गोपालचतुर्वेदी, शारदा, अशोकवर्मा, गगनसिंहः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार