Enter your Email Address to subscribe to our newsletters

नवदेहली, 29 अक्टुबरमासः (हि.स.)।
भारतीययोः टेबल्–टेनिस्–क्रीडकयोः मानुष–शाह दिया–चितले युग्मं प्रथमवारं डब्ल्यूटीटी–अन्त्यस्पर्धायाः कृते पात्रतां लब्ध्वा इतिहासं विरचयत्।
नवीनतमायां डब्ल्यूटीटी–शृङ्खलायाः अन्त्यस्पर्धा–रेस–रैंकिङ्–सूच्याः अनुसारं मङ्गलवासरे शाह–चितले–युग्मं वर्षस्य अन्ते हाङ्काङ्ग् (चीनदेशे) आयोजनार्थं निश्चिते प्रतियोगे (10 तः 14 दिसम्बरम्) स्थानं निश्चिनुतवन्तौ। तेन ते पञ्चमं मिश्रित–युगल–दलम् अभवताम् यत् अन्त्यस्पर्धायां प्रविश्य पात्रतां प्राप्तवान्।
डब्ल्यूटीटी–स्टार–कन्टेण्डर–मस्कट् (17 तः 22 नवम्बरमासः) इत्यस्योत्तरं भविष्यमाणायां अन्त्य–रेस–रैंकिङ्–सूच्यां सप्त–श्रेष्ठ–युग्मानि स्वयमेव पात्रतां प्राप्स्यन्ति, अष्टमं स्थानं तु आतिथ्यदेशस्य वाइल्ड्–कार्ड्–युग्माय दास्यते।
विश्व–टेबल्–टेनिस्–महासंघस्य (ITTF) नवीनतम–रैंकिङ्–सूच्यां भारतीयं युग्मं अष्टमे स्थाने अस्ति। अस्मिन् ऋतौ ताभ्यां बहूनि उत्कृष्टानि प्रदर्शनानि कृतानि। अप्रैल्–मासे जातायां डब्ल्यूटीटी–कन्टेण्डर्–ट्यूनिस्–स्पर्धायां ताभ्यां जापानदेशीयौ मिवा–हारिमोटो–सोरा–मात्सुशिमा युग्मं अन्त्य–स्पर्धायां पराजित्य इतिहासं रचितवन्तौ — यः तयोः सर्वाति–महान् अन्तर्राष्ट्रियः विजयः आसीत्।
तदनन्तरं जुलाई–मासे जातायां यू–एस्–स्मैश्–स्पर्धायां ताभ्यां जापानस्य सत्सुकी–ओडो, कोरियादेशीयं च ओह–जुनसङ्ग्–नामकं युग्मं पराजितम्। एवमेव डब्ल्यूटीटी–कन्टेण्डर्–ब्यूनस्–आयर्स्–स्पर्धायां सत्सुकी–ओडो–हिरेटो–शिनोजुका–नामकं जापानीय–युग्मं विजित्य प्रभावशालिनं जयम् अलभेताम्।
ज्ञायते यत् डब्ल्यूटीटी–अन्त्यस्पर्धायाः प्रारम्भः 2021वर्षे जाता । अस्मिन् वर्षे अपि प्रतियोगायां पुरुष–महिला–एकल–वर्गयोः 16–16–क्रीडकाः भागं ग्रहीष्यन्ति। 13 लक्ष–अमेरिकी–डॉलरसङ्ख्यात् पुरस्कार–राश्याः युक्तायाम् अस्यां प्रतियोगायाम् अस्मिन्नेव समये पुरुष–महिला–युगल–वर्गयोः स्थाने मिश्रित–युगल–वर्गः समाविष्टः अस्ति।
मिश्रित–युगल–वर्गे द्वौ समूहौ (प्रत्येकस्मिन् चत्वारि युग्मानि) भविष्यतः। समूह–चरणस्य अनन्तरम् अर्ध–अन्त्यस्पर्धाः (सेमीफाइनल्) भविष्यन्ति। सर्वाः स्पर्धाः “बेस्ट्–ऑफ्–फाइव्” (पञ्च–क्रीडायाः) प्रारूपे भविष्यन्ति।
अस्मिन् ऐतिहासिके अवसरे दिया–चितले इत्यनेन उक्तम् — “अन्त्यस्पर्धा–यथा महत्यां प्रतियोगायां क्रीडनं स्वयमेव महत् गौरवम् अस्ति, तस्मात् अपि महत्तरं गौरवं यत् वयं प्रथमौ भारतीयौ अस्माकं इयं सिद्धिः लब्धा। एषः क्षणः केवलं अस्माकं नास्ति — एतत् भारतीय–टेबल्–टेनिस्–क्रीडायाः प्रगतिं सूचयति। वयं सर्वतोभावेन प्रयत्नं करिष्यावः यत् एषः क्षणः स्मरणीयः भवेत्।”
हिन्दुस्थान समाचार / Dheeraj Maithani