मायावती एकं दलितं एकं मुस्लिमजनं निर्मितवती संयोजकान्, मंडलशः गत्वा निर्मास्यन्ते सदस्याः
लखनऊ, 29 अक्टूबरमासः (हि. स.)।बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षया मायावत्याः बुधवासरे दलकार्यालये ‘मुस्लिमसमाजभ्रातृत्वसंगठन’ इत्यस्य विशेषसभा आसीत्। मायावत्या प्रदेशस्य सर्वेषां अष्टादशमण्डलानां प्रत्येकं मण्डलशः ‘मुस्लिमसमाजभ्रातृत्वसंगठनस्य अन्त
बैठक को संबोधित करती बसपा प्रमुख मायावती


बैठक को संबोधित करती बसपा प्रमुख मायावती


लखनऊ, 29 अक्टूबरमासः (हि. स.)।बहुजनसमाजपक्षस्य राष्ट्रियाध्यक्षया मायावत्याः बुधवासरे दलकार्यालये ‘मुस्लिमसमाजभ्रातृत्वसंगठन’ इत्यस्य विशेषसभा आसीत्। मायावत्या प्रदेशस्य सर्वेषां अष्टादशमण्डलानां प्रत्येकं मण्डलशः ‘मुस्लिमसमाजभ्रातृत्वसंगठनस्य अन्तर्गतम् एकं दलितं च एकं मुस्लिमं च संयोजकत्वेन नियुक्तवती। एतौ द्वौ मिलित्वा स्वमण्डले प्रत्येकविधानसभाक्षेत्रे मुस्लिमसमाजे गत्वा लघुसभाः कृत्वा दलस्य कार्याणि निवेदयन्तौ सदस्यनिर्माणकार्यं च करिष्यतः। अस्य कार्यस्य प्रगति-प्रतिवेदनं प्रत्यक्षं बसपामुख्याय प्रेषितं भविष्यति।

सभां सम्बोधयन्ती मायावती अवदत्— यदा बसपा दलरूपेण च शासनरूपेण च अभवत्, तदा मुस्लिमसमाजस्य हितकल्याणयोः सह तेषां सर्वस्तरेषु यथोचितं सहभागित्वं, जानमालं च धर्मस्य संरक्षणं च सुदृढन्यायव्यवस्थया प्रदाय रक्षां कृतवती। जातिवादं साम्प्रदायिकतां च पर्याप्तं यावत् क्षीणं कृतवती। प्रदेशे बसपा एव तादृशी प्रथमा सरकार आसीत् या अन्यायात्याचार-अराजकता-अपराधिप्रवृत्तीनां विरुद्धं मजलूमानां हितार्थं दृढसंकल्पेन स्थितवती।

उत्तरप्रदेशं सा दङ्ग-शोषण-अन्याय-भयात् मुक्तं कृतवती। अन्या पार्टयः तु केवलं वाग्दोषैः एव दम्भं कुर्वन्ति, तासां वचने क्रियायां च भूमिआकाशयोः भेदः दृश्यते। ते केवलं मतलाभार्थं जनान् उपयोगयन्ति, सरकाराभूय तु दलितान् अन्यांश्च पश्चात् वर्गान् विस्मरन्ति। अतः इदानीं पुनः तेषां वाक्यप्रलोभनेषु न पतितव्यम्।

मायावत्या उक्तम्— वर्षे 2022 इत्यस्मिन् विधानसभानिर्वाचने च तदपूर्वेषु बारम्बारानुभवेभ्यः स्पष्टं जातं यत् मुस्लिमसमाजस्य सर्वाङ्गसमर्थनं लब्ध्वापि इंडीगठबंधनं (सपाकांग्रेसादयः) भाजपां पराजयितुं न शक्नोति। किन्तु तस्मिन् समाजात् अल्पं समर्थनं लब्ध्वापि बसपादलेन भाजपां पराजित्य 2007 तमे वर्षे बहुमतेन शासनं स्थाप्य प्रदर्शितम्। सपा-कांग्रेसादीनां राजनीति दलित-पश्चात्-वंचित-बहुजनविरोधी आसीत्। तेषां दुष्कृत्यैरेव भाजपा उत्तरप्रदेशे दृढा अभवत्।

राष्ट्रीयाध्यक्षया उक्तं यत्— सपा, कांग्रेसादीनां विरोधिपक्षानां नीचानि षड्यन्त्राणि, तथैव दलान्तर्गतानां स्वार्थिप्रवृत्तीनां अवसरवादिनां च अन्तःशत्रूणां चुनौतिः अपि अस्ति। तेषां विरुद्धं कठोरकार्यवाही अपि कर्तव्या भवति। अस्य ताजं उदाहरणं समसुद्दीनराइन इति। येन गतविधानसभा-लोकसभाचुनावयोः विशेषतः पश्चिमउत्तरप्रदेशे दले नष्टं कृतम्। चेतावन्याः अपि पश्चात् अपरिवर्तिते तं दलेन बहिष्कृतम्। सा उपदेशं दत्ता— यत् भविष्ये न पुनरपि तादृशं भीतरघातं भवेत्, अतः सर्वे दलीयजनाः सदा सजगाः भवतु, यत्किञ्चित् दोषसूचना अस्ति तदा तत् मम संज्ञानं नयतु।

बसपामुख्यया उक्तं यत्— देशस्य कोट्यधिकाः दलिताः, आदिवासिनः, पश्चात् वर्गीयाः च मुस्लिमसमाजजनाः च बसपायाः ‘बहुजनसमाज’ इत्यस्य अविभाज्याः अङ्गाः सन्ति। अस्य लक्ष्यं यत्— उत्तरप्रदेशे च देशे च एते वंचिताः शोषिताः उपेक्षिताश्च वर्गाः पदशक्त्याः माध्यमेन दास्यभावात् मुक्ताः स्युः, मानवीयतया आत्मसम्मानपूर्वकं स्वाभिमानयुक्तं च जीवनं जीवेयुः। एषः एव संविधानस्य महत्त्वाकांक्षिणः कल्याणकारीलक्ष्यस्य सिद्धिपथः अस्ति, यः भारतदेशस्य महत्तायै अत्यावश्यकः।

---------------

हिन्दुस्थान समाचार