Enter your Email Address to subscribe to our newsletters

दार्जिलिंगम्, 29 अक्टूबरमासः (हि.स.)।नगरस्थे महाकालमन्दिरे ‘मिनी स्कर्ट’ इत्यादि लघुवस्त्रधारणेन सह प्रवेशः निषिद्धः इति निर्णयः कृतः अस्ति। मन्दिरसमित्या एकः सूचना-पट्टः अपि स्थापितः अस्ति।
तस्मिन् लिखितम् अस्ति यत् — “महिलाभ्यः स्कर्टधारणेन मन्दिरप्राङ्गणे प्रवेशस्य अनुमतिः नास्ति” इति। वस्तुतः, दार्जिलिङ्गनगरे आवर्षं बहवः पर्यटकाः आगच्छन्ति। विविधेषु पर्यटनस्थलेषु सह, महाकालमन्दिरम् अपि एकं प्रसिद्धं पर्यटनस्थलम् अस्ति। प्रतिदिनं बहवः जनाः मन्दिरे पूजा-अर्चनाय आगच्छन्ति।
अस्मिन् पर्याये मन्दिरे महिलानां कृते वस्त्रनियमः प्रवर्तितः अस्ति। तथापि, मन्दिरे वैकल्पिकव्यवस्थापि कृता अस्ति — यदि का अपि स्त्री स्कर्टं धारयति, तर्हि तस्यै मन्दिरप्रवेशार्थं दीर्घः घाघरः (दीर्घवस्त्रं) प्रदीयते, येन सा तत् वस्त्रं धारयित्वा मन्दिरे प्रविशेत्।
एतेषां निर्देशानां कारणेन केचित् भक्ताः असंतोषं व्यक्तवन्तः, किन्तु अन्ये बहवः मन्दिराधिकारिणां एतां पहलां प्रशंसां च कृतवन्तः।
-------------------
हिन्दुस्थान समाचार