Enter your Email Address to subscribe to our newsletters

नवागंतुक जिलाधिकारी कोषागारं प्राप्य अगृह्णात् जनपदस्य दायित्वम्
सीतापुरम्, 29 अक्टूबरमासः (हि.स.)।
उत्तरप्रदेशराज्ये मंगलवारसंध्यायाम् शासनसत्ता द्वाविंशतिः (24) भारतीयप्रशासनसेवायाः अधिकृतानाम् स्थानान्तरणं कृतवती। तेषु केचन जनपदानां जिलाधिकारिणः तथा मण्डलायुक्ताः अपि परिवर्तिताः। तस्मिन्नेव क्रमणे सीतापुरजनपदस्य जिलाधिकारी अभिषेक आनन्द इत्यस्य स्थानान्तरणे कृतमात्रे बुधवासरप्रातः नवागतः जिलाधिकारी राजा गणपति आर. इत्यस्मै कार्यभारग्रहणं जातम्। सः प्रातः कोषागारस्य द्विलोककं गत्वा कार्यभारग्रहणस्य औपचारिकतां सम्पन्नां कृतवान्। तस्मिन् अवसरि मुख्यविकासाधिकृतः प्रणता ऐश्वर्या, अपरजिलाधिकारी (वित्त–राजस्व) नितीश कुमार सिंह, अन्ये अधिकारीकर्मचारिणश्च उपस्थिताः आसन्।
कार्यभारग्रहणानन्तरं नवागतजिलाधिकारी स्वाधीनाधिकारिणां कर्मचारिणां च परिचयं प्राप्तवान्। ततः सः कार्यालये पत्रकारैः सह संवादं कृतवान्। सः उक्तवान् — “शासनस्य निर्देशानुसारं याः योजनाः सन्ति, तासां लाभः जनपदस्य अन्त्यपदस्थेभ्यः व्यक्तिभ्यः यावत् प्राप्तो भवेत्, एषा एव मम प्राथमिकता।”
एकस्य प्रश्नस्य उत्तररूपेण सः अवदत् — “जनपदे स्वास्थ्यव्यवस्था सुदृढा करिष्यते, तथा शिकायतकर्तॄणां समस्याः गुणवत्तायुक्तेन प्रकारेण निवारयिष्यन्ते।”
राजा गणपति आर. — कार्यशैलीया प्रसिद्धः अधिकारी
आईएएस (IPS iti na, IAS eva yathā vastu) राजा गणपति आर. इत्यस्य सिद्धार्थनगरजनपदात् सीतापुरजनपदम् प्रति नवजिलाधिकारीरूपेण शासनसूची प्रकाशिताभूत्। अस्य घोषणायाः अनन्तरं सामाजिकमाध्यमेषु तस्य कार्यशैलीसंवलितानि दृश्यपटलानि प्रसारितानि, जनाः च तस्य तीक्ष्णताम् प्रशंसन्तः दृष्टाः। तस्य कार्यपद्धतिः विभागीयकर्मचारिणां मध्ये चर्चाविषयः जाता। अनुमान्यते यत् अस्य जनपदे स्वास्थ्य, शिक्षण, भूमाफियासम्बद्धानि च भ्रष्टाचारविषयकप्रकरणानि तस्य कार्यशैलीया चर्चायाः विषयत्वं प्राप्स्यन्ति।
---------------
हिन्दुस्थान समाचार