मुख्यमन्त्रिणः उपस्थितौ गोरखपुर–पुस्तकमहोत्सवस्य शुभारम्भः भविष्यति
राष्ट्रिय–पुस्तकन्यासेन भारतेन च दीनदयाल–उपाध्याय–गोरखपुर–विश्वविद्यालयस्य च संयुक्त–तत्वावधानम् अनेन आयोजनं भविष्यति
मुख्यमन्त्रिणः उपस्थितौ गोरखपुर–पुस्तकमहोत्सवस्य शुभारम्भः भविष्यति


गोरखपुरम्, 29 अक्टूबरमासः (हि.स.)। दीनदयाल–उपाध्याय–गोरखपुरविश्वविद्यालय–परिसरे गोरखपुरपुस्तकमहोत्सवस्य शुभारम्भः नवम्बरमासस्य प्रथमदिने प्रातः ९.३० वादने प्रदेशस्य मुख्यमन्त्रिणः उपस्थितौ भविष्यति। एषः आयोजनः राष्ट्रियपुस्तकन्यासेन, भारत तथा दीनदयाल–उपाध्याय–गोरखपुर–विश्वविद्यालयेन संयुक्त–तत्वावधानेन आयोजितः अस्ति।

विश्वविद्यालय–प्रशासनस्य अनुसारं मुख्यमन्त्री फीता–छेदनेन महोत्सवस्य औपचारिकं उद्घाटनं करिष्यन्ति। ततः परं ते विशिष्ट–अतिथिभिः सह पुस्तक–मेलनस्य अवलोकनं करिष्यन्ति। अस्मिन् अवसरः मुख्यमन्त्री बालकैः सह संवादं करिष्यन्ति च तान् पुस्तकैः सह सम्मानयिष्यन्ति।

कार्यक्रमे राष्ट्रियपुस्तकन्यासस्य अध्यक्षः प्रोफेसर् मिलिन्दसुदाकर–मराठे उद्घाटनभाषणं दास्यन्ति, यस्मिन् ते पठन–संस्कृतिं प्रोत्साहयितुं समाजे ज्ञान–प्रसारणे च पुस्तकाश्रयस्य भूमिकां प्रकाशयिष्यन्ति। ततः परं दीनदयाल–उपाध्याय–गोरखपुरविश्वविद्यालय–कुलपत्नी प्रोफेसर् पूनम्–टण्डन् स्व–उद्बोधने विश्वविद्यालयस्य शैक्षणिक–सांस्कृतिकवातावरणे पुस्तक–महोत्सवस्य महत्वं विवक्ष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता