Enter your Email Address to subscribe to our newsletters

– आरक्षकरेखा-मन्दिरे आयोजिते सङ्गीतमय-नवदिवसीये श्रीरामकथायाः चतुर्थदिनम्।
मुरादाबादम्, 28 अक्टूबरमासः (हि.स.)। कुञ्जबिहारी-महिलामण्डलस्य आधिपत्ये नागरिकरेखाप्रदेशस्थिते आरक्षकरेखा-मन्दिरे आयोजितायां सङ्गीतमय्यां नवदिवस्यां श्रीरामकथायां चतुर्थदिने बुधवासरे भगवतः श्रीरामस्य बाललीलानां वर्णनं कृतम्।
कथावाचकः आचार्यः व्योमत्रिपाठी “प्रातःकाले उत्थाय रघुनाथः मातरं पितरं गुरुं च नमति” इत्यस्य चौपद्याः विस्तरेण विवेचनं कृतवान्।
आचार्येण उक्तम् — भगवतः श्रीरामस्य जन्मोपरान्तं सम्पूर्णायां अयोध्यायां शृङ्गवाद्यानां शब्दो गुंजमानः आसीत्। श्रीरामस्य बाललीला लोकस्य सकारात्मकसुखानन्दमयी लीला अस्ति। तस्यां बाललीलायां एव तेषां समत्ववादीचिन्तनं तथा क्रियात्मकं रूपं स्पष्टं दृश्यते। यदा सः दशरथस्य आङ्गणे विहरति, तदा महाराजः दशरथः तं भोजनाय आह्वयति, किन्तु सः समत्वपोषकः सन् बालमित्रैः सह क्रीडन् भोजनाय न आगच्छति। किन्तु यदा माता कौशल्या तं वात्सल्यभावेन आह्वयति, तदा सः मन्दं मन्दं चरन् तस्या समीपं आगच्छति।
कथायां महाराजेन उक्तं यत्, बालकाले भगवतः श्रीरामस्य लीलादर्शनाय देवाः अपि तृष्यन्ति स्म। स्वयमेव भगवान् शङ्करः वीरहनूमता सह वेषं परिवर्त्य श्रीरामस्य बाललीलादर्शनाय आगतः।
कथावाचकः अग्रे उक्तवान् — श्रीरामकथाश्रवणेन तस्य अनुकरणेन च मोक्षप्राप्तिः भवति। अस्माभिः भगवता श्रीरामेण स्थापितेषु आदर्शेषु चलितुं प्रयत्नः कर्तव्यः।
मुख्ययजमानौ डॉ॰ शश्यारोड़ा अशोकः अरोड़ा च आसाताम्। दैनिकयजमानौ शिक्षा गोयल मीनू गुप्ता च आस्ताम्। कथायां वृन्दावनात् आगतः कथावाचकः गुरुशिवकुमारशास्त्री, अनु गोयल, तारा खण्डेलवाल, मंजूशर्मा, मीरा गुप्ता, मंजूजोशी, निमित् जायसवाल, ज्ञानेन्द्रदेवशर्मा, अनिलभगत, राकेशढल, मनुस्मृतिशर्मा, कल्पना, राजमित्तल, शशि च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता