प्रधानमंत्री मोदी 31 अक्टूबर दिनांके नव दिल्ल्याम् अंताराष्ट्रिय आर्यन शिखर सम्मेलने भविष्यति सम्मिलितः
नव दिल्ली, 29 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी ३१ अक्तोबरदिनाङ्के नवीदिल्लीस्थे रोहिणीप्रदेशे आयोज्यमाने अन्तरराष्ट्रीये आर्यशिखरसंमेलनस्मिन् भागं ग्रहीष्यन्ति। तस्मिन् अवसरि प्रधानमन्त्री सभां सम्बोधयिष्यन्ति। प्रधानमन्त्रीकार्यालयस्
PM Modi inaugurates Semicon India 2025 at Yashoobhoomi ,New Delhi on September 2,2025.


नव दिल्ली, 29 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी ३१ अक्तोबरदिनाङ्के नवीदिल्लीस्थे रोहिणीप्रदेशे आयोज्यमाने अन्तरराष्ट्रीये आर्यशिखरसंमेलनस्मिन् भागं ग्रहीष्यन्ति। तस्मिन् अवसरि प्रधानमन्त्री सभां सम्बोधयिष्यन्ति। प्रधानमन्त्रीकार्यालयस्य अनुसारम् अस्मिन् सम्मेलनस्मिन् भारतदेशात् तथा विदेशदेशेभ्यः आर्यसमाजस्य विविधशाखानां प्रतिनिधयः सहभागी भविष्यन्ति।

कार्यक्रमे “१५० गोल्डन् इयर्स् ऑफ् सर्विस्” इति शीर्षकेन प्रदर्शनी अपि आयोज्यते, यस्याम् शिक्षायाः, सामाजिकसुधारस्य, आध्यात्मिकोन्नतेः च क्षेत्रेषु आर्यसमाजस्य योगदानं प्रदर्श्यते।

प्रधानमन्त्रीकार्यालयेन उक्तं यत् अस्य सम्मेलनस्य उद्देश्यः महर्षिदयानन्दसरस्वत्याः सुधारकशैक्षिकविरासतायाः सम्माननं, आर्यसमाजस्य १५० वर्षपर्यन्तं सेवानां उत्सवश्च, तथा वैदिकसिद्धान्तानां स्वदेशीमूल्यानां च विषये जागरूकतायाः वर्धनं च अस्ति।

उल्लेखनीयम् यत् एषः शिखरसंमेलनः “ज्ञानज्योति-महोत्सवस्य” अङ्गं भवति। अयं महोत्सवः महर्षिदयानन्दसरस्वत्याः द्विशततमजन्मजयन्त्याः आर्यसमाजस्य च समाजसेवायाः १५० वर्षपूर्तेः उपलक्ष्ये आयोज्यते।

---------------

हिन्दुस्थान समाचार