राष्ट्रपति मुर्मुः उड्डयनं कर्तुं करितवान्- राफेलः देशस्य रक्षा क्षमतायां गर्वं वर्धितम्
नव दिल्ली, 29 अक्टूबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः बुधवासरे राफेल विमानस्य उड्डयनं कृत्वा उक्तवती यत्, “शक्तिशालिनः राफेल विमानस्य मम प्रथम उड्डयनं मम अन्तःकरणे राष्ट्रस्य रक्षा-क्षमतासु नूतनं गौरवभावं जागरयामास।” राष्ट्रपतिः राफेल-विम
राष्ट्रपति द्रौपदी मुर्मू


नव दिल्ली, 29 अक्टूबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः बुधवासरे राफेल विमानस्य उड्डयनं कृत्वा उक्तवती यत्, “शक्तिशालिनः राफेल विमानस्य मम प्रथम उड्डयनं मम अन्तःकरणे राष्ट्रस्य रक्षा-क्षमतासु नूतनं गौरवभावं जागरयामास।”

राष्ट्रपतिः राफेल-विमानस्य तथा भारतीय-वायुसैनायाः परिचालन-क्षमतानां विषये अपि अवगतां कृतवती।

राष्ट्रपतिः मुर्मु भारतीय-वायुसैनायाः द्वयोः लढाकु-विमयोः उड्डयनं कृतवती प्रथमभारतीय-राष्ट्रपतिः अस्ति। पूर्वं सा २०२३ तमे वर्षे सुखोई–३० एम्.के.आई. विमानं आरोह्य उड्डयनं कृतवती।

भारतीय-सशस्त्रबलानां सर्वोच्च-सेनापतिः राष्ट्रपतिः प्रायः त्रिंशद् मिनिट्-पर्यन्तं विमानं चालयित्वा द्विशतं किलोमीटर-पर्यन्तं दूरीं गता। विमानं सप्तदश-स्क्वाड्रन्-नामधेयस्य कमाण्डिङ्-अफिसर् समूह-कप्तान् अमित् गेहानी नामना चालयितम्। विमानं समुद्रतलात् प्रायः पञ्चदशसहस्र-फीट्-उच्चतायाम् सप्तशत-किलोमीटर-गत्याऽपि उड्डयति स्म।

अनन्तरम् आगन्तुक-पुस्तिकायां राष्ट्रपतिः स्वहस्तेन संक्षिप्तं टिप्पणीं लिखित्वा स्वभावनाः व्यक्तवती यत्“भारतीय-वायुसैनायाः राफेल-विमाने मम प्रथम-उड्डयनार्थं वायुसैनास्थानम् अंबाला आगत्य मम हृदयं परमं प्रीतमभवत्। राफेल-विमाने मम उड्डयनं मम जीवनस्य अविस्मरणीयं अनुभवम्।

एतस्मिन् शक्तिशालिनि राफेल-विमाने प्रथम-उड्डयनेन मम अन्तःकरणे राष्ट्र-रक्षा-क्षमतासु नूतनं गौरवभावं प्रादुरासीत्।

अहं भारतीय-वायुसैनायाः अंबाला-वायुसैनास्थानस्य च समग्र-संवर्गं एतस्य सफल-उड्डयनस्य आयोजनार्थं अभिनन्दामि।”

--------------------------------

हिन्दुस्थान समाचार