Enter your Email Address to subscribe to our newsletters

- वायुसेनाप्रमुखः एअरचिफ़–मार्शल् ए.पी. सिंह इत्यनेन अन्यविमानेन उड्डयनं कृतम्।
नवदेहली, 29 अक्टूबरमासः (हि.स.)। भारतीयसशस्त्रबलानां सर्वोच्चकमान्डरः राष्ट्रपति द्रौपदी मुर्मु बुधवासरे वायुसेनायाः अंबाला–एयरबेस इत्यस्मात् राफेलयुद्धकविमानेन उड्डयनं कृत्वा इतिहासं रचितवती। तस्याः सह वायुसेनाप्रमुखः एअरचिफ़–मार्शल् ए.पी. सिंह इत्यनेन अन्यविमानेन उड्डयनं कृतम्। राष्ट्रपति मुर्मु पूर्वमेव असम–तेजपुर एयरफोर्स–स्टेशनात् सुखोई–३० एमकेआई–फाइटर–विमानेन उड्डयनं कृतवती।
राष्ट्रपति प्रातःकाले हरियाणायाः अंबाला–एयरफोर्स–स्टेशनं आगत्य, यत्र एअरचिफ़–मार्शल् ए.पी. सिंह सहितान्ये अधिकारी अपि उपस्थिताः आसन्। त्रयः सेनायः सर्वोच्चकमान्डरस्य आगमनस्मिन् गार्ड–ऑफ़–ऑनर प्रदत्तः। ततः सा राफेल–विमानम् आरुह्य अंबालायाः आकाशे उड्डयनं कृतवती।
राष्ट्रपतिम् आकाशे नयन्तं विमानं ग्रुप्–कैप्टन् अमितगेहानी संचालयति, यः भारतीयवायुसेनायाः नं. १७–स्क्वाड्रन “गोल्डन एयरो” इत्यस्य कमाण्डिंग् ऑफिसर अपि अस्ति। पूर्वमेव ८ अप्रैल् २०२३ तमे दिने सा तेजपुर–एयरफोर्स–स्टेशनात् सुखोई–३० एमकेआई–फाइटर–विमानेन उड्डयनं कृतवती। अस्यां घटनायां सा फाइटर–जेटे उड्डयनं कर्तुं सक्षम तृतीयं राष्ट्राध्यक्षा तथा द्वितीयं महिला–राष्ट्राध्यक्षा जाताः। पूर्वं एव पूर्वराष्ट्रपतयः ए.पी.जे. अब्दुल कलाम् तथा प्रतिभा पाटिल् सुखोई–३० एमकेआई–विमानेन उड्डयनं कृतवन्तः।
राष्ट्रपत्या सह वायुसेनाप्रमुखः एअरचिफ़–मार्शल् ए.पी. सिंह अपि अन्यविमाने उड्डयनं कृत्वा स्वकं उड्डयन–दक्षतां प्रदर्शनं कृतवन्तः। फ्रान्सदेशीय–एयरोस्पेस–कंपनी “दसॉल्ट एविएशन” निर्मितं राफेल–फाइटर–जेटं सितम्बर् २०२० तमे अंबाला–एयरफोर्स–स्टेशनात् औपचारिकरूपेण भारतीय–वायुसेनायाम् सम्मिलितं जातम्। २७ जुलाई २०२० तमे फ्रान्सात् आगतानि प्रथमं पञ्च राफेल–विमानानि नं. १७–स्क्वाड्रन “गोल्डन एरोज्” मध्ये सम्मिलितानि। एषः जेट् वायुसेनायाः शक्त्याः महत्वपूर्णः अङ्गं अस्ति। राफेल–जेट् “ऑपरेशन–सिंदूर” मध्ये उपयोगितः, यस्मिन् ७ मई तमे पाकिस्तान–नियन्त्रित क्षेत्रेषु अनेके आतंकवादी–आधारभूत–सुविधाः नष्टं कृत्वा स्वक्षमतायाः प्रदर्शनं कृतम्।
-----------------
हिन्दुस्थान समाचार / अंशु गुप्ता