Enter your Email Address to subscribe to our newsletters

अंबाला (हरियाणा), 29 अक्टूबरमासः (हि.स.)।देशस्य त्रयाणां सेनानां सर्वोच्चाधिपतिः राष्ट्रपति द्रौपदी मुर्मू अम्बालास्थिते वायुसैनिककेन्द्रे आगता अस्ति। सा किञ्चित् कालानन्तरं वायुसैनायाः अतीव आधुनिकस्य राफेल् नामकस्य युद्धविमानस्य सह एकं सञ्चरणम् (उड्डयनम्) करिष्यति। एषः अवसरः भारतीयवायुसैनायाः गौरवस्य क्षणः भविष्यति। राष्ट्रपतिं तत्र आगत्य सम्मानार्थं “गार्ड् ऑफ् ऑनर्” इत्याख्यं सैन्यसम्मानं प्रदत्तम्।
राष्ट्रपति द्रौपदी मुर्मू अम्बालावायुसैनिककेन्द्रम् आगत्य राफेल् युद्धविमानेन उड्डयनं कर्तुं सज्जा जाता। सा वायुसैनिककेन्द्रस्य निरीक्षणम् अपि करिष्यति। राष्ट्रपतिसचिवालयस्य अनुसारम्, पूर्वमेव २०२३ वर्षस्य अप्रैल् मासस्य अष्टमे दिने, असमराज्ये तेजपुरवायुसैनिककेन्द्रे, राष्ट्रपति मुर्मू सुखोई-३० एम्के-आइ नामकस्य युद्धविमानस्य सह उड्डयनं कृतवती आसीत्। तस्मिन् अवसरस्ये, सा वायुसैन्यपायलटैः सह अनुभवाञ् साझा कृत्वा वायुसैन्यस्य दक्षतां, अनुशासनं, समर्पणं च प्रशंसितवती आसीत्।
गौरवपूर्वकं ज्ञायते यत् अम्बालावायुसैनिककेन्द्रं राफेल् स्क्वाड्रनस्य मुख्यं तैनातिस्थानम् अस्ति। एतत् देशस्य आकाशरक्षणस्य अत्यन्तं महत्त्वपूर्णं आधारस्थानं मन्यते। राष्ट्रपति द्रौपदी मुर्मू यदा तत्र आगमिष्यन्ति, तदा वायुसैन्यप्रमुखः सह अन्ये वरिष्ठाधिकारी अपि उपस्थिताः भविष्यन्ति। अस्य उड्डयनस्य माध्यमेन राष्ट्रपति पुनः भारतीयवायुसैनायाः पराक्रमं, तांत्रिकदक्षतां, सैन्यशक्तेः योगदानं च वन्दिष्यति।
---------------
हिन्दुस्थान समाचार