इक्षोः समर्थन मूल्यं वर्धयितुं रालोदो मुख्यमंत्रिणो याेगिनः सरकारस्य च कृतो धन्यवादः
लखनऊ, 29 अक्टूबरमासः (हि.स.)।उत्तरप्रदेश सर्वकारेण बुधवासरे गन्नस्य समर्थनमूल्यं चत्वारि शतानि रूप्यकाणि प्रति क्विण्टल् इति निर्धारितम् इति निर्णयस्य स्वागतं राष्ट्रियलोकदलं कृतवान्। अस्य निर्णयस्य फलरूपेण प्रदेशस्य कोट्यधिकानां गन्नकृषकानां प्रत्
राष्ट्रीय लोकदल के राष्ट्रीय महासचिव संगठन त्रिलोक त्यागी


लखनऊ, 29 अक्टूबरमासः (हि.स.)।उत्तरप्रदेश सर्वकारेण बुधवासरे गन्नस्य समर्थनमूल्यं चत्वारि शतानि रूप्यकाणि प्रति क्विण्टल् इति निर्धारितम् इति निर्णयस्य स्वागतं राष्ट्रियलोकदलं कृतवान्। अस्य निर्णयस्य फलरूपेण प्रदेशस्य कोट्यधिकानां गन्नकृषकानां प्रत्यक्षं लाभः भविष्यति, तेषां मुखेषु च पुनः प्रसन्नता प्रकटिष्यते।

राष्ट्रियलोकदलस्य राष्ट्रियमहासचिवः (संगठन) त्रिलोकत्यागी इत्यस्मिन् निर्णये मुख्यमन्त्री योगी आदित्यनाथस्य प्रति कृतज्ञतां प्रकट्य अवदत् — एषः निर्णयः प्रदेशस्य कृषकानां प्रति सर्वकारस्य सकारात्मकचिन्तनस्य परिणामः अस्ति। सः उक्तवान् यत् रालोदः सदैव कृषकाणां स्वरूपेण तेषां हितार्थं संघर्षं कुर्वन् आगतः अस्ति, तथा च अस्य दलस्य नीतिरेव एषा — कृषकाः स्वस्य फसलस्य उचितं मूल्यं प्राप्नुयुः।

श्रीत्यागी अवदत् यत् रालोदस्य सर्वे विधायकाः मन्त्रीगणाश्च गतदिनेषु गन्नमूल्यवृद्ध्यर्थं मुख्यमन्त्रिणा योगिना सह वार्तालापं कृतवन्तः। एषः निर्णयः रालोदस्य कृषकनीतेः फलरूपः अस्ति इति तेन उक्तम्।

सः एवमपि अवदत् यत् राष्ट्रियलोकदलः कृषकानां आर्थिकसशक्तीकरणस्य ग्राम्यर्थव्यवस्थायाश्च सुदृढीकरणार्थं निरन्तरं प्रयत्नं करोति। सरकारस्य अस्य निर्णयेन प्रदेशे सर्वत्र कृषकानां मध्ये आनन्दलहरिः प्रवृत्ता अस्ति, कृषकाः च परस्परं मिलित्वा सूबेः मुख्यमन्त्री योगी आदित्यनाथं स्वनेतारं च राष्ट्रियाध्यक्षं चौधरीजयन्तसिंहं प्रति कृतज्ञतां प्रकटयन्ति।

---------------

हिन्दुस्थान समाचार