भाजपा नेतॄणाम् अद्यारभ्य भविष्यति निरंतरं यात्राः, अमित शाहः -राजनाथश्च करिष्यतः तिस्रस्तिस्रो यात्रा
-याेगी आदित्यनाथ त्रिषु स्थलेषु करिष्यति यात्रा पटना, 29 अक्टूबरमासः (हि.स.)।छठमहापर्वस्य चतुर्दिनात्मिकस्य धार्मिकवातावरणस्य अनन्तरं बुधवासरादारभ्य राज्यस्य राजनीति: सम्यक्‌ उष्णतां प्राप्तवती। प्रथमतरणस्य मतदानात् पूर्वं सर्वे प्रमुखराजनीतिकदलान
राजनाथा सिह एवं अमित शााह की फाइल फाेटाे्


-याेगी आदित्यनाथ त्रिषु स्थलेषु करिष्यति यात्रा

पटना, 29 अक्टूबरमासः (हि.स.)।छठमहापर्वस्य चतुर्दिनात्मिकस्य धार्मिकवातावरणस्य अनन्तरं बुधवासरादारभ्य राज्यस्य राजनीति: सम्यक्‌ उष्णतां प्राप्तवती। प्रथमतरणस्य मतदानात् पूर्वं सर्वे प्रमुखराजनीतिकदलानां वरिष्ठनेता: मैदानं प्रविशन्ति। बुधवासरः विशेषदिनं भविष्यति, यतः अद्य बिहारभूमौ केन्द्रसरकारस्य मोदिसरकारस्य द्वौ प्रमुखौ मुखमण्डले — गृह्यमंत्री अमितशाहः तथा रक्षामन्त्री राजनाथसिंहः — जनसभामार्गेण जनमानसस्य अभिप्रायं ज्ञातुं निर्गच्छतः।

विपक्षीयमहागठबन्धनमपि न पश्चात्‌। राजदनेता तेजस्वीयादवः सह कांग्रेसपक्षस्य पूर्वाध्यक्षः राहुलगान्धी च अद्य एकस्मिन् एव मंचे दृश्ये भविष्यतः, येन चुनावीयस्पर्धायां प्रत्यक्षं एनडीए विरुद्धं महागठबन्धनं इति वातावरणं निर्मीयते।

गृह्यमंत्री अमितशाहः अद्य बिहारराज्ये त्रिषु जनसभासु जनान् सम्बोधयिष्यन्ति। तस्य प्रथमा सभा दरभङ्गायाः अलीनगरनाम्नि स्थले, द्वितीया समस्तिपुरस्य रोसडा, तृतीया च बेगूसरायनगरे भविष्यति। सर्वत्र भाजपादलेन विशालस्तरेण व्यवस्थाः कृताः। अमितशाहः रात्रौ पटने एव विश्रान्तिं करिष्यति तथा सायं राज्यस्तरीयनेतृभिः सह रणनीतिकबैठकां अपि करिष्यति।

रक्षामन्त्री राजनाथसिंहः अपि बुधवासरे बिहारस्य त्रिषु पृथग्‌जिलेषु जनसभाः करिष्यति। तस्य प्रथमा सभा दरभङ्गायाः हायाघाटे, द्वितीया पट्नाजिलस्य बाढ्‌नामके स्थले, तृतीया च छपरानगरे भविष्यति। एतेषां प्रदेशानां मध्ये परम्परया राजपूतवोटदातॄणां संख्या अधिका अस्ति, अतः भाजपा एतेषु निर्वाचनक्षेत्रेषु स्वसामाजिकसमीकरणं सुदृढं कर्तुं प्रयतते।

उत्तरप्रदेशमुख्यमंत्री योगीआदित्यनाथः अपि अद्य बिहारयात्रायां स्थितः। सः एनडीएप्रत्याशिनां समर्थनार्थं त्रिः विशालजनसभाः करिष्यति। तस्य प्रथमः कार्यक्रमः प्रातः ११:१५ वादने सिवानस्य रघुनाथपुरे, द्वितीयः १२:४५ वादने भोजपुरस्य शाहपुरे, तृतीयः च २:१५ वादने बक्सरनाम्नि स्थले भविष्यति। योगीस्वविशिष्टशैलीया एनडीएप्रत्याशिनां समर्थनार्थं वातावरणं सृजितुं प्रयतिष्यते।

मध्यप्रदेशमुख्यमंत्री मोहनयादवः अपि अद्य बिहारं प्राप्नोति। सः भागलपुरस्य नाथनगरनाम्नि स्थले लोकजनशक्तिपक्षस्य प्रत्याशिनः कृते प्रचारं करिष्यति। एतदतिक्रान्त्य अपि दिल्लीमुख्यमन्त्रिणः बिहारयात्रायाः चर्चाः तीव्रतया प्रवर्तन्ते, किन्तु तस्य आधिकारिककार्यक्रमः अनन्तरमेव घोषयिष्यते।

---------------

हिन्दुस्थान समाचार