Enter your Email Address to subscribe to our newsletters

धमतरी, 29 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य धमतरीजिलस्य महानदीमुख्यनहर्यां रुद्रीबराजसमीपे निर्मीयमाणस्य सेतुभवनस्य निर्माणकार्यं अद्यापि न समाप्तम् अभवत्। निश्चितकालेन अष्टमासेषु कार्यसमापनं कर्तव्यम् आसीत्, परन्तु द्विवर्षात् अधिककालानन्तरमपि सेतुर्निर्माणं अपूर्णमेव अस्ति। निर्माणकार्यस्य मन्दगत्या विभागीयलोपेन च अयं महत्वपूर्णः परियोजनः स्थगितः जातः। जनाः अस्य सेतोः शीघ्रनिर्माणार्थं निवेदनं कुर्वन्ति यत् जनानाम् आवागमनं सुलभं भवेत्।
रुद्रीबराजतः निर्गता मुख्यनहरा द्वारा अस्य जिलस्य लाखाधिके कृषिक्षेत्रे सिंचनसेवा प्रदीयते तथा रायपुर-धमतरीनगरयोः पेयजलपूरणं क्रियते। बराजात् त्रिशताधिकमीटरदूरे पूर्वं निर्मिता पुलिका केवलं द्विचक्रयानां कृते उपयुक्ता आसीत्, यतः चतुश्चक्रयानानि भारवाहीयानि च बराजसेतोः माध्यमेन एव गच्छन्ति स्म।
बराजे वर्धमानस्य यातायातदबस्य निवृत्त्यर्थं जलसंपद्विभागेन नूतनसेतुनिर्माणयोजना अनुमोदिता आसीत्। कुरूदप्रदेशीयः ठेकेदारः सप्टेम्बरमासे 2023 तमे वर्षे अस्य सेतोः च कर्टेनवालस्य च निर्माणकार्यं प्राप्यत। अनुबन्धानुसारं अष्टमासेषु कार्यसमापनं कर्तव्यम् आसीत्, किन्तु मन्दगत्या कारणात् अद्यापि अपूर्णं वर्तते। निर्माणव्ययः अपि वर्धमानः पञ्चकोट्यधिकं चतुस्त्रिंशल्लक्षरूप्यकपर्यन्तं प्राप्तः अस्ति।
अस्मिन् विषये जिलाधिकारी अबिनाशमिश्रः उक्तवान् यत् नहर्याम् अनवरतं जलप्रवाहः प्रवहति, तेन कार्यं बाधितं जातम्। ठेकेदाराय अनेकवारं नोटिसः प्रेषिताः, समयविस्तारस्य अनुमतिः अपि दत्ता अस्ति।
नवः सेतुर्भविष्यति सप्तमित्रीः विस्तारयुक्तः षट्सप्ततिमित्रीः दीर्घश्च। अयं सेतुर्भारवाहनानां गतिः विचार्य निर्मीयते। अस्य सेतोः निर्माणेन करेठामार्गतः धमतरी-नगरीमुख्यमार्गपर्यन्तं यानानां गमनागमनं सुलभं भविष्यति। रुद्रेश्वरघाटं प्रति मूर्तिविसर्जनाय यानानां गमनं अपि सुकरं भविष्यति। सेतोर्निर्माणानन्तरं बराजे भारवाहनानां दबः न्यूनः भविष्यति, आवागमनं च सुगमं भविष्यति। जनाः च सुलभतया रुद्रेश्वरमहादेवस्य दर्शनार्थं आगच्छेयुः।
हिन्दुस्थान समाचार