Enter your Email Address to subscribe to our newsletters

रायपुरम् 29 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्ये राज्योत्सवस्य निमित्तं सर्वत्र सज्जताः उत्साहेन प्रवर्तन्ते। क्रमशः सर्वे मन्त्रीगणाः स्वस्वविभागैः आयोज्यमानानां स्टाल्-प्रदर्शनानां निरीक्षणं कुर्वन्ति। राज्यस्थापनादिनस्य २०२५ तमे वर्षे अवसरः स्यात्, यस्मिन् प्रान्तस्य सर्वेषु जिलामुख्यालयेषु भव्यो राज्योत्सवकार्यक्रमः आयोज्यते।
जिलामुख्यालयेषु आयोज्यमानेषु कार्यक्रमेषु राज्यस्य मन्त्रीगणाः, सांसदाः, विधायकाश्च मुख्यातिथिरूपेण भागं ग्रहीष्यन्ति। छत्तीसगढशासनस्य घोषणानुसारं प्रत्येकस्य जिलस्य मुख्यातिथीनामानि निश्चितानि सन्ति।
मङ्गलवासरस्य सायं विलम्बे प्रकाशितायाः सूच्याः अनुसारं राजनांदगांवजिलामुख्यालये आयोज्यमाने राज्योत्सवे मुख्यातिथिः डॉ. रमनसिंहः विधानसभा-अध्यक्षः भविष्यति, सरगुजायां तु मुख्यातिथिः कृषिमन्त्री रामविचार नेताम्। तथैव बिलासपुरे केन्द्रीयराज्यमन्त्री तोखनसाहू, बस्तरे उपमुख्यमन्त्री अरुणसाव, दुर्गे उपमुख्यमन्त्री विजयशर्मा च मुख्यातिथयः भविष्यन्ति।
एवमेव गरियाबन्दे मन्त्री दयालदासबघेलः, दन्तेवाडायां मन्त्री केदारकश्यपः, कोरबायां मन्त्री लखनलालदेवाङ्गनः, जशपुरे मन्त्री श्यामबिहारीजयस्वालः, रायगढे मन्त्री ओ.पी. चौधरी च मुख्यातिथयः भविष्यन्ति। सूरजपुरे मन्त्री लक्ष्मीराजवाडे, जांजगीरचांपायां मन्त्री टंकरामरामवर्मा, बालोदे मन्त्री गजेन्द्रयादवः, कोरियायां मन्त्री राजेशाग्रवालः, मोहला-मानपुर-अंबागढचौकीक्षेत्रे मन्त्री गुरुखुश्वन्तसाहेबः मुख्यातिथिरूपेण कार्यक्रमे उपस्थिताः भविष्यन्ति।
बलौदाबाजार-भाटापारायां सांसदः बृजमोहनाग्रवालः, बेमेत्रायां सांसदः विजयबघेलः, कबीरधामे सांसदः सन्तोषपाण्डेयः, बलरामपुर-रामानुजगञ्जे सांसदः चिन्तामणिमहाराजः, महासमुन्दे सांसदः रूपकुमार्रीचौधरी, सारंगढ-बिलाईगढे सांसदः राधेश्यामराठिया, सक्तौ सांसदः कमलेशजांगडः, बीजापुरे सांसदः महेशकश्यपः, कांकेरे सांसदः भोजराजनागः, खैरागढ-गण्डई-छुईखदाने सांसदः देवेंद्रप्रतापसिंहश्च मुख्यातिथयः भविष्यन्ति।
मुंगेली-जिलायां विधायकः पुन्नूलालमोहेले, गौरेला-पेण्ड्रा-मरवाहीक्षेत्रे विधायकः धरमलालकौशिकः, धमतरीक्षेत्रे विधायकः अजयचन्द्राकरः, मनेन्द्रगढ-चिरमिरी-भरतपुरे विधायकः रेणुकासिंहः, कोंडागांवक्षेत्रे विधायकः लताउसेंडी, नारायणपुरे विधायकः विक्रमउसेंडी, सुकमायां विधायकः किरणदेवश्च मुख्यातिथिरूपेण कार्यक्रमेषु शोभां वर्धयिष्यन्ति।
राज्यस्थापनादिनस्य अवसरपर्यन्तं सर्वेषु जिलेषु सांस्कृतिककार्यक्रमाः, लोकनृत्यानि, हस्तशिल्पप्रदर्शनानि, स्थानीयउत्पादानां झांक्यः, विकासपरकयोजनासम्बद्धाः स्टालाश्च स्थापयिष्यन्ते। राज्योत्सवकार्यक्रमाः जनसहभागितया पारम्परिकगौरवेण च गरिमायुक्तेन प्रकारेण आयोज्यन्ते, यत् प्रदेशस्य संस्कृति-विकास-एकतानां संदेशः समग्रे राज्ये प्रसारितुं शक्येत।
हिन्दुस्थान समाचार