तृणमूल पार्षदं प्रति मतदातृपरिचयपत्रद्वयं स्थापयितुं आरोपितः, द्वयोः विधानसभा क्षेत्रयोः मतदातृसूच्यां नाम
कोलकाता, 28 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गराज्यस्य राजनीतिक्षेत्रे नूतनः विवादः उत्पन्नः अभवत्, यदा एतत् प्रकटितं यत् तृणमूल्-काङ्ग्रेस्-दलस्य एका पार्षद् नामिता सरदार इति स्त्री द्वाभ्यां पृथक् विधानसभाक्षेत्राभ्यां प्रदत्तयोः मतदाता-परिचयपत्रयोः
तृणमूल पार्षदं प्रति मतदातृपरिचयपत्रद्वयं स्थापयितुं आरोपितः, द्वयोः विधानसभा क्षेत्रयोः मतदातृसूच्यां नाम


कोलकाता, 28 अक्टूबरमासः (हि.स.)।पश्चिमबङ्गराज्यस्य राजनीतिक्षेत्रे नूतनः विवादः उत्पन्नः अभवत्, यदा एतत् प्रकटितं यत् तृणमूल्-काङ्ग्रेस्-दलस्य एका पार्षद् नामिता सरदार इति स्त्री द्वाभ्यां पृथक् विधानसभाक्षेत्राभ्यां प्रदत्तयोः मतदाता-परिचयपत्रयोः (वोटर् आईडी) स्वामिनी अस्ति इति। उक्ता पार्षद् दक्षिणचतुर्विंशतिपरगणाजिलायाः बारुईपुरनगरपालिकायाः सप्तमे वार्डे निवसति। तस्याः नाम बारुईपुर-पश्चिम तथा कुलतली इति उभयोः विधानसभाक्षेत्रयोः मतदाता-सूच्यां एकस्मिन्नेव काले लेखितम् अस्ति।

उभौ अपि विधानसभाक्षेत्रौ एकस्मिन्नेव जिलायाम् स्थितौ स्तः, अतः एषः विषयः अधिकं गम्भीरः जातः। निर्वाचन-नियमानुसारं कश्चन अपि नागरिकः एकस्मिन् एव विधानसभाक्षेत्रे मतदाता रूपेण पंजीकृतः भवितुं अर्हति। अत एव नामितायाः सरदार्-द्वाभ्यां स्थानेभ्यः नामावलिषु लेखनं न केवलं आचारसंहितायाः उल्लङ्घनम्, किन्तु निर्वाचन-नियम-अधिनियमः 1950 इत्यस्य अन्तर्गतं दण्डनीयम् अपराधं अपि भवेत्।

एतत् प्रकरणं प्रकाशे आगतं सति विपक्षदलैः तृणमूल्-काङ्ग्रेस्-दलम् प्रति निर्वाचन-प्रपञ्चस्य आरोपः कृतः, ते च उक्तवन्तः यत् “एषा प्रणालीं स्वहितार्थं भञ्जनस्य दृष्टान्तः” इति। अस्मिन् विषयेस्मिन् विपक्षनेता तथा वरिष्ठ-भारतीयजनतादल-विधायकः शुभेन्दु-अधिकारी इत्यनेन निर्वाचनायोगे अभियोगः प्रस्तुतः कृतः, यत्र उभयोः मतदाता-सूच्योः प्रतिलिपयः तथा सम्बन्धितदस्तावेजाः अपि समर्पिताः सन्ति।

गौरवकर्मणीयं यत् नामितायाः पतिः बिभाष् सरदार् तृणमूल्-काङ्ग्रेस्-दलस्य एव विधायकः अस्ति, यः बारुईपुर-पूर्व-विधानसभाक्षेत्रस्य प्रतिनिधित्वं करोति। अतः एषः विषयः राजनैतिकदृष्ट्या अत्यन्तं संवेदनशीलः अभवत्।

निर्वाचनायोगस्य अधिकारिणा उक्तं यत् पश्चिमबङ्गे मतदाता-सूच्याः विशेषः गहनः पुनरीक्षण-प्रक्रिया आरब्धा अस्ति, तस्याः आरम्भात् पूर्वमेव एषा शिकायत् प्राप्ता, अतः यत् यत् नियमेन निर्दिष्टं, तदेव कार्यं विधेयम् भविष्यति इति।

हिन्दुस्थान समाचार