अर्धवार्षिक दरबार मूव इत्येतत् आधृत्य 1 तः 2 नवंबर दिनांके श्रीनगर-जम्मू राष्ट्रिय राजमार्गे यातायात प्रतिबंधानां घोषणा
श्रीनगरम्, 29 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीर यातायात-पुलिस-मुख्यालयेन अर्धवार्षिक-‘दरबार मूव’ इत्यस्य प्रसङ्गेन १ एवं २ नवम्बर् २०२५ तमे दिने श्रीनगर-जम्मू-राष्ट्रिय-राजमार्गे (एन॰एच॰–४४) यातायात-निषेधाः घोषिताः। जम्मू-कश्मीर-राज्यस्य यातायात-पु
जम्मू-श्रीनगर राष्ट्रीय राजमार्ग छोटे वाहनों के लिए दोतरफा खुला


श्रीनगरम्, 29 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीर यातायात-पुलिस-मुख्यालयेन अर्धवार्षिक-‘दरबार मूव’ इत्यस्य प्रसङ्गेन १ एवं २ नवम्बर् २०२५ तमे दिने श्रीनगर-जम्मू-राष्ट्रिय-राजमार्गे (एन॰एच॰–४४) यातायात-निषेधाः घोषिताः।

जम्मू-कश्मीर-राज्यस्य यातायात-पुलिस-महानिरीक्षक-विवेकगुप्तेन प्रदत्तेन परामर्शेन उक्तं यत् १ तथा २ नवम्बर् २०२५ तमे दिने केवलं अधोमुख-यातायातः (श्रीनगरात् जम्मूपर्यन्तम्) एव अनुमन्यते, यत् श्रीनगरस्थित-नागरिक-सचिवालयात् जम्मूपर्यन्तं महत्त्वपूर्ण-अभिलेखान् वहमानानां शासकीय-अधिकारिणां काफिलानां च गमनं सुलभं भवेत्।

वक्तव्ये निर्दिष्टं यत् एतयोः दिवसोः जम्मूतः श्रीनगरं प्रति गच्छन्तः भारवत्-मोटर-वाहनाः, अर्धसैनिक-दलाः, अन्ये वा शासकीय-काफिलाः, एतेषां कोऽपि ऊर्ध्व-यातायातः (जम्मूतः श्रीनगरम्) न अनुमन्यते।

पुलिस-विभागेन उक्तं यत् एषः निषेधः केवलं अस्थायी-उपायः, यस्य उद्देश्यं शासकीय-काफिलानां सुरक्षित-सुचारु-मार्गं सुनिश्चितुं तथा राजमार्गे भीड्-भाडं निरोद्धुं अस्ति। श्रीनगर, रामबन, उधमपुर, जम्मू-नगराणि च यातायात-नियन्त्रण-कक्षैः चतुर्विंशतिघण्टं पर्यन्तं सक्रियतया निरीक्षितानि भविष्यन्ति।

वाहन-चालकान् प्रति आग्रहः कृतः यत् ते स्वयात्रां तदनुसारं योजनयन्तु, तासु तिथिषु अनावश्यक-आवागमनं परिहरन्तु च। आपत्कालीनं वा अत्यावश्यकं यातायातं केवलं यातायात-मुख्यालयस्य पूर्व-अनुमोदनानन्तरं एव अनुमन्यते।

जनान् प्रति अपि निवेदनं कृतं यत् ते अधिकारिभिः सह सहयोगं कुर्वन्तु, तथा स्व-सुविधा-सुरक्षायै प्रदत्तं परामर्शं पालयन्तु।

हिन्दुस्थान समाचार