पूर्वांचल विश्वविद्यालयेन संबद्धस्य महाविद्यालयस्य दशभ्यः शोधार्थिभ्यः प्रशिक्षणम् - कुलपतिः
जौनपुरम्, 29 अक्टूबरमासः (हि.स.)।वीरबहादुरसिंहपूर्वांचलविश्‍वविद्यालये विज्ञानप्रौद्योगिकिविभागस्य (डीएसटी) “डीएसटी–पर्स” नामकपरियोजनायाः प्रगतिसमीक्षासभा कुलपतिः प्रो. वन्दनासिंह इत्यस्याः अध्यक्षतायां कुलपतिसभागारे सम्पन्ना। सभायां कुलपतिना निर्द
डीएसटी–पर्स” परियोजना की प्रगति समीक्षा बैठक लेते कुलपति प्रो. वंदना सिंह


जौनपुरम्, 29 अक्टूबरमासः (हि.स.)।वीरबहादुरसिंहपूर्वांचलविश्‍वविद्यालये विज्ञानप्रौद्योगिकिविभागस्य (डीएसटी) “डीएसटी–पर्स” नामकपरियोजनायाः प्रगतिसमीक्षासभा कुलपतिः प्रो. वन्दनासिंह इत्यस्याः अध्यक्षतायां कुलपतिसभागारे सम्पन्ना। सभायां कुलपतिना निर्दिष्टं यत् दिसम्बरमासपर्यन्तं सर्वेषां स्वीकृतउपकरणानां रसायनानां च क्रयप्रक्रिया पूर्णा भवेत् इति।

सा अवदत् यत् परियोजनायाः वैज्ञानिकसामाजिकउत्तरदायित्व (एसएसआर) अन्तर्गतं विश्वविद्यालयसंलग्नमहाविद्यालयानां दशभ्यः शोधार्थिभ्यः अनुसन्धानउपकरणानां प्रशिक्षणं दास्यते। चयनितानां विद्यार्थिनां शोधकार्यार्थं पञ्चसहस्ररूप्यकपर्यन्तं वित्तसहाय्यं अपि प्रदास्यते।

अतिरिक्तरूपेण द्वाभ्यां परास्नातकछात्राभ्यां डिज़र्टेशनकार्ये साहाय्यं दास्यते, विंशतिभ्यः छात्रेभ्यः द्विसहस्ररूप्यकपर्यन्तं सहाय्यं च, पञ्चभ्यः छात्रेभ्यः स्टार्टअप अथवा औद्योगिकसहयोगान्तर्गतं कृषिपदार्थसम्बद्धानां लघुपरियोजनानां उपकरणविन्यासाय आर्थिकसहाय्यं दास्यते इति अपि घोषिता।

परियोजनासमन्वयकः डा. धीरेन्द्रचौधरी अवदत् यत् डीएसटी इत्यनेन परियोजनायाः प्रथमवर्षधनराशिः 22 मे 2025 तमे दिने निर्गताऽभूत्। परियोजनासम्बद्धटीमेन सौरऊर्जाक्षेत्रे उच्चदक्षतायुक्तस्य सोलरसेलस्य सफलं प्रदर्शनम् कृतम्।

हाइड्रोजनऊर्जाक्षेत्रे जलअपघटनप्रविधिना हाइड्रोजनउत्पादनदिशायाम् अपि उल्लेखनीया सफलता प्राप्ता। ऊर्जा–संचयनाय उच्चधारितायुक्ताः सुपरकॅपेसिटराः तथा पर्यावरण–अनुकूलाः हरितस्नेहकाः अपि विकसिताः।अद्यावधि पञ्चदश शोधपत्राणि प्रकाशितानि, अष्टादश शोधपत्राणि च प्रकाशनार्थं प्रेषितानि।

सभायां आईक्यूएसी–समन्वयकः प्रो. गिरिधरमिश्रः, प्रोजेक्ट–सहसमन्वयकः डा. काजलडे, डा. पुनीतधवनः, डा. रमांशुसिंहः, डा. आलोकवर्मा, डा. सुजीतचौरसियः, डा. दिनेशवर्मा, डा. अजीतसिंहः, डा. मिथिलेश्यादवः च अन्ये प्राध्यापकाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार