Enter your Email Address to subscribe to our newsletters

-‘एक-ट्रिलियन-डॉलर अर्थव्यवस्था’ लक्ष्यार्थं दिशायां प्रवर्तमाने कौशल-मिशनस्य चरणाः
लखनऊनगरम्, 29 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे उत्तरप्रदेश-सर्वकारः यूनां कौशल-विकासम्, आत्मनिर्भरतां च स्थानीय-रोजगारं च प्राधान्येन दृष्ट्वा दृढानि उपायान् करोति। योगी-सर्वकारस्य लक्ष्यं भवति यत् प्रदेशस्य प्रत्येकं युवा स्वकौशलबलात् रोजगारं वा स्वरोजगारं वा प्राप्त्वा विकसित-उत्तरप्रदेशस्य, विकसित-भारतस्य च संकल्पं साकारं करोतु। सरकारस्य प्रयत्नैः प्रधानमन्त्रिणः नरेन्द्र-मोदी-निर्दिष्टं ‘वोकल् फॉर लोकल्’ तथा ‘स्किल्-इण्डिया-मिशनं’ राज्य-स्तरे नूतनगत्यां प्रवर्तते।
प्रदेशस्य व्यवसायिक-शिक्षा-, कौशल-विकास-, उद्यमशीलता-राज्यमन्त्री (स्वतन्त्रप्रभार) कपिल-देव-अग्रवालः उत्तरप्रदेश-कौशल-विकास-मिशन-मुख्यालये, अलीगंजलखनऊ-स्थिते, समीक्षासभां कृतवान्। सभायां मुख्यमन्त्रिणः योगी-आदित्यनाथस्य ‘वन्-ट्रिलियन्-डॉलर् अर्थव्यवस्था’ लक्ष्यार्थं प्रवर्तमानानां कौशल-विकास-कार्यक्रमाणां प्रगतिः चर्चिता।
अधिकतरं युवा आईटीआई-संस्थाभ्यः संयोज्यन्ताम्
मन्त्री-अग्रवालः उक्तवान् यत् योगिसरकारस्य प्रयत्नैः आईटीआई-संस्थानात् उत्तीर्णाः छात्राः देशस्य अग्रगण्य-प्रतिष्ठानानि उत्तमानि प्लेसमेन्ट्-स्थानानि लभन्ते, येन प्रदेशे युवानां कौशलशिक्षायाम् उत्साहः वर्धितः। सः निर्दिष्टवान् यत् एतेषां सफलतानां व्यापकः प्रचारः क्रियेत, यत् अधिकतरं युवा आईटीआई-संस्थानेषु प्रवेश्य स्वारुच्यं प्रति पाठ्यक्रमं पूरयित्वा रोजगारं स्वरोजगारं च प्राप्नुयुः।
छात्रेभ्यः औद्योगिक-भ्रमणं करणीयम्
सः उक्तवान् यत् प्रत्येक-जनपदे उद्योगैः सह समन्वयेन छात्राणां औद्योगिक-भ्रमणं करणीयम्, उद्योगानाम् आवश्यकतानुसारं प्रशिक्षणं प्लेसमेन्ट् च सुनिश्चितव्यं। तदर्थं मिशनेन ‘इण्डस्ट्री-विजिट्-कैलेंडरं’ ‘टाइम्-टेबल्’ च निर्मीयते। मन्त्री-अग्रवालः स्पष्टं उक्तवान् यत् योगी-सरकारा उद्योगान् कौशल-विकास-मिशनम् आईटीआई-संस्थानानि च संयोजयितुं दृढपदम् आरोपयति, येन छात्राः उद्योगानां वास्तविक-आवश्यकतानुरूपं प्रशिक्षणं लभेरन्, रोजगार-संभावनाश्च वर्धेरन्। सः ‘स्किल्-मित्र-पोर्टल्’ इत्यस्मिन् छात्राणां प्लेसमेन्ट्-स्थिति अद्यतनां कर्तुं, पाठ्यक्रमं च ‘इण्डस्ट्री-डिमाण्ड्-बेस्ड्’ कर्तुं आदेशं दत्तवान्।
प्रत्येकं-मासस्य एकविंशतितमे दिने प्लेसमेन्ट्-ड्राइव्
सर्वकारनिर्देशानुसारं सर्वाणि ‘नोडल् आईटीआई-संस्थानानि’ प्रत्येक-मासस्य 21 तमे दिने ‘प्लेसमेन्ट्-ड्राइव्’ आयोजयिष्यति। एतेषु ड्राइवेषु ‘डेलॉइट्-इण्डिया’ इत्यस्य प्रमुखं कार्यं भविष्यति, यः कम्पन्याः सहभागितां सुनिश्चितं करिष्यति। अद्यावधि ‘Subros Ltd.’, ‘Creature Industries’, ‘Dixon Technologies’, ‘Havells’, ‘Pepsico’, ‘Sona BLW’ इत्यादिषु प्रमुख-कम्पनिषु आईटीआई-छात्राणां चयनं नियुक्तिः च जाता। ‘Gyan Dairy’, ‘Alpha Engineers (TATA Motors Ancillary)’, ‘Mohannah Enterprises’, ‘Kashi Industries’, ‘Avionics Sparrow’ इत्यादिषु उद्योगेषु छात्रेभ्यः औद्योगिक-भ्रमणं कृतम्, येन तेषां प्रत्यक्ष-औद्योगिक-अनुभवः जातः।
योगी-सर्वकारः विभिन्न-संस्थाभिः सह सततं करोत् सहभागिताम्।
सभायां प्रोक्तं यत् ‘Automotive Skills Development Council (ASDC)’, ‘Furniture & Fittings Sector Skill Council (FFSC)’ तथा ‘Gyan Dairy’ इत्यादिभिः संस्थाभिः सह योगि-सर्वकारः निरन्तरं सहभागिताम् करोति। नोएडा-, गोरखपुर-, सहारनपुर-प्रदेशेषु ‘Furniture Sector’ कृते ‘Centre of Excellence (COE)’ स्थापनायां कार्यं शीघ्रं प्रवर्तते।
सभायां प्रमुख-सचिवः डॉ॰ हरि-ओम्, मिशन-निदेशकः पुलकित्-खरे, अपर-निदेशिका प्रिया-सिंह, विभागीय-अधिकारीगणः तथा ‘डेलॉइट्-इण्डिया’-प्रतिनिधयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता