युवा: संकल्पं गृह्णन्तः आत्मनिर्भरं भारतं निर्मातुं शक्नुवन्ति — त्र्यम्बकनाथत्रिपाठी
गोरखपुरसमूहे युवा-सम्मेलनस्य आयोजनम्। गोरखपुरम्, 29 अक्टूबरमासः (हि.स.)। भारतीयजनतायुवामोर्चस्य महानगरइकाई आत्मनिर्भरभारतस्य निमित्तं गोरखपुरक्लबमध्ये युवा-सम्मेलनस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः भारतीयजनतादलस्य प्रद
युवा ही देश की रीढ़ है:त्र्यंबक नाथ त्रिपाठी*


युवा ही देश की रीढ़ है:त्र्यंबक नाथ त्रिपाठी*


गोरखपुरसमूहे युवा-सम्मेलनस्य आयोजनम्।

गोरखपुरम्, 29 अक्टूबरमासः (हि.स.)। भारतीयजनतायुवामोर्चस्य महानगरइकाई आत्मनिर्भरभारतस्य निमित्तं गोरखपुरक्लबमध्ये युवा-सम्मेलनस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः भारतीयजनतादलस्य प्रदेशोपाध्यक्षः त्र्यम्बकनाथत्रिपाठिः अवदत् यद्यपि वयं सर्वे इच्छामः यत् २०४७ तमे वर्षे भारतं विकसितभारतं भवेत्, तर्हि वयं सर्वे एकत्र मिलित्वा एतत् संकल्पं गृह्णीयाम यत् स्वामीविवेकानन्दस्य नीतिपथे गमिष्यामः, स्वदेश्यं च अपनिष्यामः।

भाजपानेता त्र्यम्बकनाथत्रिपाठिः युवाने संबोधित्य अवदत् यत् सर्वेषां राष्ट्रभक्तानां मनसि एकमेव विचारः सदा वर्तते यत् अस्माकं देशः विश्वे सर्वाधिकं अग्रे भवेत्, च आर्थिकसामरिकक्षेत्रयोः सहितेषु सर्वेषु क्षेत्रेषु विकसितभारतं भवेत्। सः अवदत् यत् अद्य वयं तादृशं भारतं निर्मातुं प्रयत्नं करिष्यामः, यथा प्राचीनकाले ‘सोनेकीचिड़िया’ इति प्रसिद्धः, ‘विश्वगुरुः’ च आसीत्।

कार्यक्रमे महानगराध्यक्षः राजेशगुप्तः अवदत् यत् अद्य वयं सर्वे युवा एषः संकल्पं गृह्णीयाम यत् अद्यादारभ्य स्वदेश्यं अपनिष्यामः, राष्ट्रं च क्रमाङ्के एके स्थापयितुं प्रयत्नं करिष्यामः।

कार्यक्रमस्य अध्यक्षता सत्यार्थमिश्रेण कृता। अस्मिन् कार्यक्रमे मुख्यतया भाजयुमोमहानगराध्यक्षः सत्यार्थमिश्रः, महामन्त्री इन्द्रमणिउपाध्यायः, महानगरमन्त्री मनोजाग्रहरिः, भाजयुमोक्षेत्रीयोपाध्यक्षः रानुप्रतापः, क्षेत्रीयमन्त्री अम्बिकेशधरदुबेः, महानगरमहामन्त्री हर्षश्रीवास्तवः, माध्यमप्रभारी राहुलसाहनी, महानगरोपाध्यक्षौ मनीषजैनः कर्मवीरसिंहश्च, अभिनवएबट्, आकाशश्रीवास्तवः, सन्तोषनन्दआर्यः, राहुलराणाः, शिवंसिन्हाः, हर्षगुप्तः, धर्मपालयादवः, सोशलमीडियाप्रभारी शशाङ्कद्विवेदी, अवनीशचौधरी, अनामिकासिंह, मण्डलाध्यक्षः गौरवगोस्वामी, अरुणसिंह इत्येते सहिताः शताधिकाः युवा उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता