Enter your Email Address to subscribe to our newsletters

-प्रधानमन्त्री नरेन्द्रमोदी एकतानगरस्य यात्रायां १,१४० कोटिरूप्यकमूल्यस्य परियोजनानां उद्घाटनं करिष्यति।
— सरदारवल्लभभाईपटेलस्य जयन्त्याः अवसरं प्रति १५० रूप्यकमूल्यस्य स्मारकमुद्रां डाकटिकटं च विमोक्ष्यति।
नवदेहली, 29 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी ३० तथा ३१ अक्टूबरतमे दिने द्विदिवसीय गुजरातप्रदेशप्रवासे भविष्यति। अस्यां अवधौ प्रधानमन्त्री राष्ट्रीयैक्यदिवससमारोहेषु भागं ग्रहीष्यतु तथा सरदारवल्लभभाईपटेलस्य १५०तमे जयंतीदिने तस्मै श्रद्धासुमनानि अर्पयिष्यति।
प्रधानमन्त्रीकार्यालयस्य (पीएमओ) सूचनेनुसारं यात्रायाः प्रथमे दिने, ३० अक्टूबरतमे दिने, प्रधानमन्त्री एकतानगरं केवडियानगरं च आगमिष्यति, यत्र सः ई-लोकायानानां प्रक्षेपणं करिष्यति च। तत्रैव ते १,१४० कोटि रूप्यकाणां विविधविकास-सुविधानिर्माणपरियोजनानां उद्घाटनं भूमिपूजनं च करिष्यति। एतेषां परियोजनानां प्रयोजनं पर्यटनवृद्धिः, संचारसुविधानां संवर्धनं, पर्यावरणानुकूलप्रयत्नानां सुदृढीकरणं च अस्ति।
सायंकाले प्रधानमन्त्री बिरसामुण्डाजातीयविश्वविद्यालयस्य (राजपीपला) उद्घाटनं करिष्यन्ति, ततः आतिथ्यकुटीरक्षेत्रस्य (प्रथमचरणस्य), वामनवृक्षवाटिकायाः, सप्तपुडा-रक्षणप्राचीरायाः, ई-बसचार्जिंगकेंद्रस्य च उद्घाटनं करिष्यति। ते पञ्चविंशतिः विद्युच्चालितबसः अपि प्रक्षेपयिष्यति। तत्रैव नर्मदाघाटविस्तारः, स्मार्टबसस्थानकानि (द्वितीयचरणे) उद्घाटयिष्यति। सहैव प्रधानमन्त्रिणा ‘म्यूजियम ऑफ रॉयल किंग्डम्स ऑफ इंडिया’, वीरबालकउद्यानं, क्रीडासंवेशनिकेतनं, वर्षावनपरियोजना, ट्रैवलेटरपरियोजना इत्यादीनां भूमिपूजनं करिष्यते। अस्मिन् अवसरस्य प्रधानमन्त्रिणा सरदारपटेलस्य १५०तमे जयंतीस्मरणाय १५० रूप्यकाणां विशेषस्मारकसिक्कं च डाकटिकटं च प्रकाशयिष्यते।
प्रधानमन्त्री ३१ अक्टूबरतमे दिने सरदारवल्लभभाईपटेलस्य प्रतिमायां “स्टैच्यू ऑफ यूनिटी” इति स्थले पुष्पाञ्जलिम् अर्पयिष्यन्ति च, राष्ट्रीयैक्यदिवससमारोहेषु भागं गृह्णन्ति च। तत्रैव एक्यदिवसप्रतिज्ञां शपथं च प्रदास्यति, परेडस्य च निरीक्षणं करिष्यति।
अस्मिन् वर्षे एक्यदिवसपरेडे “एकतायां विविधता” इति विषयाधारिताः दश झाङ्क्यः भविष्यति — यासु राष्ट्रीयसुरक्षागारस्य (एनएसजी), राष्ट्रीयआपत्सहायकदलस्य (एनडीआरएफ), गुजरातस्य, जम्मूकश्मीरस्य, अण्डमाननिकोबारस्य, मणिपुरस्य, महाराष्ट्रस्य, छत्तीसगढस्य, उत्तराखण्डस्य, पुडुचेरीप्रदेशस्य च झाङ्क्यः सन्ति। कार्यक्रमे ९०० कलाविदः भारतस्य विविधसांस्कृतिकपरम्पराणां प्रदर्शनं करिष्यति।
ततः अनन्तरं प्रधानमन्त्री “आरम्भ ७.०” इति कार्यक्रमस्य समापनसमये १००तमसंवर्धनपाठ्यक्रमस्य प्रशासनिकप्रशिक्षणाधिकारिभिः सह संवादं करिष्यति। अस्य वर्षस्य आरम्भविषयः “री-इमेजिनिंग गवर्नन्स” इत्यस्ति। अस्मिन् पाठ्यक्रमे भारतस्य १६ सेवासमूहानां भूटानदेशस्य त्रिसेवासमूहानां च ६६० प्रशिक्षार्थिनः सम्मिलिताः सन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता