गुरुद्वारा गुरु सिंह सभा समिति काठगोदामेन प्रभातभ्रमणम् आयोजितम्
हल्द्वानी, 29 अक्टूबरमासः (हि.स.)। श्रीगुरुनानकदेवजीमहापुरुषस्य प्रकाशपर्वणे समर्पिता प्रथमप्रभातभ्रमणं काठगोदामगुरुद्वारे सम्पन्ना। अद्य प्रातः पञ्चवादने गुरुद्वारात् श्रीगुरुसिंहसभा हल्द्वानीतः निर्गता प्रभात–फेरी समग्रसङ्गतेन सह काठगोदाम–काल्टेक
प्रथम प्रभात फेरी हुई संपन्न, गुरुद्वारा गुरु सिंह सभा कमेटी काठगोदाम ने किया प्रभात फेरी का भव्य स्वागत


हल्द्वानी, 29 अक्टूबरमासः (हि.स.)। श्रीगुरुनानकदेवजीमहापुरुषस्य प्रकाशपर्वणे समर्पिता प्रथमप्रभातभ्रमणं काठगोदामगुरुद्वारे सम्पन्ना। अद्य प्रातः पञ्चवादने गुरुद्वारात् श्रीगुरुसिंहसभा हल्द्वानीतः निर्गता प्रभात–फेरी समग्रसङ्गतेन सह काठगोदाम–काल्टेक्स्–चौराहे उपसंहता, यतः आरभ्य काठगोदाम–रेलवे–स्थानक–चौराहं, काठगोदाम–बस–अड्डां, नारिमन्–चौराहं च अतीत्य काठगोदाम–गुरुद्वारं प्रति गत्वा गुरुबाणी–गायनं कुर्वन्ती सम्प्राप्ता। सर्वत्र पुष्पवृष्ट्या प्रभात–फेरीस्य स्वागतं कृतम्।

अस्मिन् प्रभातभ्रमणस्य आयोजने नार्यः, बालकाः, वृद्धाः च वर्तमान–सङ्गतेन सह एकत्रिताः सन्तः कीर्तन–गायनं कुर्वन्तः प्रथम–गुरोः श्रीगुरुनानकदेवस्य स्तुतिं कृतवन्तः। अस्मिन्नेव सन्दर्भे गुरु–सिंह–सभायाः अध्यक्षः वीरेंद्रसिंह–चड्डा, सचिवः कवलजीतसिंह–उत्पलः, रमन–साहनी, काठगोदाम–गुरुद्वारस्य मुख्य–सेवादारः सुरजीतसिंह–चड्डा, परविंदरसिंह–बॉबी, सतनामसिंह, विक्कीनरूला, डिंपल–नरूला, जसपालसिंहमालदारः, अमरजीतसाहनी, परमजीतसेठी, मनलीन–कोहली, अमन–आनन्दः, सतवीरकौर, रविंदरकौर, मनमोहनकौर इत्यादयः बहवः श्रद्धालवः सङ्गतरूपेण उपस्थिताः आसन्।

अन्ते हल्द्वानी–गुरुद्वारस्य मुख्य–सेवादारः वीरेंद्रसिंह–चड्डा इत्यनेन सर्वेषां प्रति आभारः व्यक्तः। अस्याः शृंखलायाः अन्तर्गतं श्वः प्रभात–भ्रमणं सिंहसभातः आरभ्य श्रीगुरुद्वारं श्रीगुरुहरिकृष्णसाहिब् रामपुरमार्गतः प्रातः पञ्चवादने प्रस्थिताऽपि भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता