परिवर्वतितनामभिः उपस्थितानि रामायण महाभारत इत्यनयोः खलपात्राणि : मुख्यमंत्री योगी
मानसरोवर रामलीला मैदान में प्रभु श्रीराम के राजतिलक समारोह में बोले मुख्यमंत्री
*मानसरोवर रामलीला मैदान में प्रभु श्रीराम के राजतिलक समारोह में बोले मुख्यमंत्री*


*मानसरोवर रामलीला मैदान में प्रभु श्रीराम के राजतिलक समारोह में बोले मुख्यमंत्री*


*मानसरोवर रामलीला मैदान में प्रभु श्रीराम के राजतिलक समारोह में बोले मुख्यमंत्री*


गोरखपुरम्, 3 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणः च गोरक्षपीठाधीश्वरः योगी-आदित्यनाथः उक्तवन्तः—“सर्वे कालखण्डे परिस्थितिषु च समाजं विभजितुं, सुरक्षा-संकटं जनयितुं शक्तयः सन्ति। किन्तु सनातनस्य ऐक्यबलात् तेषां संहारः कृतः। रामायण-महाभारतस्य खल-पात्राणि अद्यापि नामरूपपरिवर्तनेन समाजं विभजितुं प्रवृत्तानि सन्ति। एतेषां व्यक्तीनां प्रति प्रत्येकं सनातनधर्मावलंबिनं सतर्कं भवितव्यम्।”

मुख्यमन्त्री योगी आदित्यनाथः विजयादशमी-उत्सवे गुरुवासरे सायंकाले मानसरोवर-रामलीला-मैदाने श्री-श्री-रामलीला-समित्या आर्यनगरात् आयोज्यते प्रभु-श्रीरामस्य राजतिलक-समारोहं सम्बोधितवन्तः। ते सर्वान् विजयादशमी-बधाई-शुभकामनाभ्यः उपलक्षितवन्तः, उवाच—“यद्यपि नामपरिवर्तनं जातम्, तथापि रामायण-महाभारतस्य दुष्टपात्राणि अद्यापि अन्यरूपेण उपस्थिता:। समाजः अद्यापि शूर्पणखा, ताडका, खरदूषण, मारीच्, सुबाहु इत्यादीनां जनानां दुष्टाचारैः क्लिष्टः अस्ति। जातीयता, छुआछूत, अस्पृश्यता च नामकं समाजं विभज्यन्ति ये जनाः, ते पूर्वजन्मनि ताडका, मारीच्, शूर्पणखा इत्यादीनां सहयोगिनः आसीतुः। समानतः पुत्रीभ्यः व्यापारिणः च रक्षायै संकटजनकाः पूर्वजन्मनि दुर्योधन-दुशासनस्य शागिर्दाः आसन्। एतेषां प्रति समाजः सतर्कं भवितव्यम्।”

मुख्यमन्त्रिणः उक्तवन्तः—“विजयादशमीः पर्वः अधर्म-अन्याय-अत्याचारस्य पर्यायं रावणस्य विजयेन प्रभु-श्रीरामेण रामराज्यस्य स्थापनायाः शंखनादपर्वः। रामराज्यं प्रत्येककाल, परिस्थितिषु अक्षरशः उचितम्। अतः सनातनी जनाः मर्यादापुरुषोत्तम-भगवान् श्रीरामस्य कृते कृतज्ञतां प्रकटयित्वा रावणस्य पुतलं दहन्ति, श्रीरामं अभिनन्द्य वन्दन्ति।”

तेन युक्तं “महर्षि वाल्मीकि: पृथिव्यां चरित्रप्रधानं व्यक्तित्वं मानवाय मार्गदर्शनाय लेखितुम् स्वलेखनीं धारयामास, तदा सः श्रीरामं साक्षात् धर्मरूपं दृष्टवान्। रामे धर्मस्य सर्वे आग्रहाः सन्ति। श्रीरामः प्रत्येकं सनातनी-शरीरस्य रोम-रोमश्वासेषु वसति। ९०-दशके यदा सञ्चारसाधनानि न्यूनानि आसन्, दूरदर्शनस्य रामायण-सीरियलस्य रीचः ६६ करोडात् अधिकं आसीत्। एतत् धारावाहिकं अतीव लोकप्रियम्। कारणं—रामस्य कथा सर्वेषां प्रेरणास्रोतः। कोरोना-कालं अपि यदा प्रसारणं जातम्, तत् अतीव लोकप्रियं अभवत्। अद्य जनसैलाबः अपि तस्मात् साक्ष्यं ददाति यत् रामः प्रत्येकसंवृत्ते संदेशं प्रदत्त्वा जीवनस्य सकारात्मकपरिवर्तनस्य कारणं भवति।”

मुख्यमन्त्रिणः आरएसएस विषये उक्तवन्तः—“विजयादशमी-दिने राष्ट्रीय-स्वयंसेवक-संघस्य शतवर्षपूर्णता अभवत्। आरएसएस इव तेजस्वि-ओजस्वि संगठनं जगति नास्ति। विपरीतपरिस्थितिषु अपि समाजं सुदृढं कृत्वा भारतीय-मूल्य-आदर्शस्य संरक्षणं कृतवान्। ये कार्यं सरकाराः न कृतवन्ति, तानि कार्याणि आरएसएस कृतवान्। शिक्षा, स्वास्थ्य, आपदा-सेवा चैव माध्यमेन समाजं योजयति। १२,०००ाधिक-शिशु-मन्दिराणि, विद्या-भारती, स्वास्थ्य-प्रकल्पाः च उल्लेखनीयं योगदानं कृतवन्ति। भारतीय-मजदूर-संघ, श्रीराम-वनवासी-छात्रावासाः च वनवासी-बालानां कल्याणाय, गोरक्षायाः क्षेत्रे आरएसएसः समाजस्य प्रत्येक-क्षेत्रे योगदानं कृतवान्। आरएसएसस्य अभिनव-संकल्पस्य सर्वोत्तमं रूपं—अयोध्यायां निर्मितं श्रीराम-मन्दिरम्। श्रीराम-मन्दिरं सनातन-संकल्पस्य ऐक्यबलस्य च अनुभवं प्रददाति।”

मुख्यमन्त्रिणः उपसंहारतः उक्तवन्तः—“समाजस्य शत्रुषु सतर्कं भवितव्यम्। सौहार्दं न इच्छन्तीनां जनानां प्रति अपि सतर्कता आवश्यकम्। धर्मान्तरण-विरोधी, लव-जिहाद-विरोधिन्यः विधेयकं मम सरकारे प्रस्तुतम्। एतेषां षड्यन्त्रस्य कठोरं निवारणं क्रियते, किन्तु समाजः अपि जागरूकः भवितव्यम्। यदि वयं एकत्रिताः भविष्यामः, तर्हि जगति कश्चित् बलः अपि अस्मान् क्षीणं न करिष्यति।”

अस्मिन अवसरे सांसदः रविकिशन-शुक्लः, महापौरः डॉ. मंगलेश-श्रीवास्तवः, काशी-आगता जगद्गुरुः स्वामी-संतोषाचार्य-सतुआ-बाबा, गोरखनाथ-मन्दिरस्य प्रधान-पुजारी योगी-कमलनाथः, कालिबाड़ी-महन्तः रविन्द्रदासः, एमएलसी-प्रदेश-उपाध्यक्षः डॉ. धर्मेन्द्र-सिंहः, विधायकाः विपिन-सिंहः, प्रदीप-शुक्लः, भाजपा-महानगर-संयोजकः राजेश-गुप्ता, रामलीला-समितेः महामन्त्री पुष्पदन्त-जैनः, मनीष-अग्रवालः, कीर्ति-रमण-दासः, दीप-अग्रवालः, राजीव-रंजन-अग्रवालः, सुधीर-जैनः इत्यादयः च उपस्थिताः।

---------------

हिन्दुस्थान समाचार